________________
पुवि पि य णं देवाणुप्पिया! अम्हं एयंसि दारगंसि गन्भं वक्तंसि [समाणंसि] इमे एयारूवे अब्भत्थिए चितिए जाव समुप्पज्जित्था-जप्पभिई च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए वक्कते, तप्पभिई च णं अम्हे हिरण्णेणं वड्ढामो सुवण्णेणं वड्ढामो जाव सावएज्जेणं पीतिसक्कारेणं अतीव २ अभिवड्ढामो, सामंतरायाणो वसमागया य।तं जया णं अम्हं एस दारए जाए भविस्सति, तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गोण्णं गुणनिप्फन्नं नामधिज्जं करिस्सामो वद्धमाणो ति, ता अज्ज णं अम्हं मणोरहसंपत्ती जाया, तं होउ णं अम्हं कुमारे वद्धमाणे २ नामेणं । तए णं समणस्स भगवओ महावीरस्स अम्मापियरो नामधिज्जं करेंति 'वद्धमाणो' त्ति ॥१०३॥
समणे भगवं महावीरे कासवगोत्ते णं, तस्स णं तओ नामधिज्जा
कल्पसूत्र
१५६
ein Education International
For Private & Personal Use Only
www.jainelibrary.org