________________
कल्पसूत्र १५०
Jain Education International
जाव उस्सवित्ता जेणेव सिद्धत्थे राया तेणेव उवागच्छंति, उवागच्छित्ता करयल जाव कट्टु सिद्धत्थस्स रण्णो एयमाणत्तियं पच्चपिणंति ॥ ६८ ॥
तणं [से] सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाव सव्वोरोहेणं सव्वपुष्पगंधवत्थमल्लालंकारविभूसाए सव्वतुडियसनिनाणं महया इड्ढीए महया जुईए महया बलेणं महया वाहणं महया समुदएणं महया वरतुडिय-जमग- समग-प्पवाइएणं संख-पणव-भेरि-झल्लरि-खरमुहि- हुडुक्क मुरज - मुइंग-दुंदुहि - निग्घोसनादितरवेणं उस्सुक्कं उक्करं उक्किट्ठे अदिज्जं अमिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरनाडइज्जकलियं अणेगतालायराणु
For Private & Personal Use Only
www.jainelibrary.org