________________
Suutus
B
मिलित्ता जेणेव बाहिरिया उवदाणसाला, जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयल जाव कटु, सिद्धत्थं खत्तियं जएणं विजएणं वद्धावेति ॥६७॥
तए णं ते सुविणलक्खणपाढगा सिद्धत्थेणं रण्णा वंदिय-पूइयसक्कारिय-सम्माणिया ताहि इट्टाहिं वग्गूहि उवगहिया समाणा पत्तेयं २ पुवन्नत्थेसु भद्दासणेसु निसीयंति ॥६॥
तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणि जवणियंतरियं ठावेइ, ठावित्ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी-एवं खलु देवाणुप्पिया! अज्ज तिसला खत्तियाणी तंसि तारिसगंसि जाव सुत्तजागरा ओहोरमाणी २ इमेयारूवे ओराले [जाव] चोद्दस महासुमिणे पासित्ता णं पडिबुद्धा तं । जहा-गय-वसह०
कल्पसूत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org