________________
ama
कप्परुक्खए चेव अलंकियविभूसिए नरिंदे, सकोरिटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धृब्वमाणोहिं मंगलजयसद्दकयालोए अणेग-गणनायग-दंडनायग-राईसर-तलवर-माउंबिय-कोडुंबिय-मंतिमहामंति-गणग-दोवारिय-अमच्च-चेड-पीढमद्द-नगरनिगम-सिट्ठि-सेणावइ-सत्थवाह-दूय-संधिवालसद्धि संपरिवुडे धवलमहामेहनिगए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससि व्व पियदसणे नरवई मज्जणघराओ पडिनिक्खमइ ॥६२॥
मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, तेणेव उवागच्छित्ता सोहासणंसि पुरत्थाभिमुहे निसीयति, निसीइत्ता अप्पणो उत्तरपुरथिमे दिसीभाए अट्ठ भद्दासणाई सेयवत्थपच्चुत्थयाइं सिद्धत्थयकयमंगलोवयाराई रयावेति, रयावित्ता
प्र
कल्पसूत्र १०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org