________________
सयणिज्जं दुरूहइ, दुरूहइत्ता एवं वयासी ॥५६॥ ___ मा मे ते उत्तमा पहाणा मंगल्ला सुमिणा अन्नेहि पावसुमिणेहि पडिहम्मिस्संति त्ति कटु देवयगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं लट्टाहि कहाहि सुमिणजागरियं पडिजागरमाणी पडिजागरमाणी विहरति ॥५७॥ ___तए णं सिद्धत्थे खत्तिए पच्चूसकालसमयंसि कोडुंबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! अज्ज सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्तं संमज्जिओवलितं सुगंधवर-पंचवण्ण-पुप्फवयारकलियं कालागुरु-पवर-कुंदुरुक्क-तुरुक्कडझंत-धूव-मघमघंत-गंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं
Awws
Clim
amgn
कल्पसूत्र
Bein Education International
For Private & Personal Use Only
www.jainelibrary.org