________________
कल्पसूत्र
६४
Jain Education International
भविस्सइ, तं ओराला गं तुमे जाव दोच्चं पि तच्चं पि अणुवूहइ ॥ ५४ ॥
तणं सा तिसला खत्तियाणी सिद्धत्थस्स रण्णो अंतिए एयमट्ठ सोच्चा निसम्म हट्टतुट्ठा जाव हियया करयलपरिग्गहियं दसनहं [सिरसावत्तं] मत्थए अंजलि कट्टु एवं वयासी || ५५॥
एवमेयं सामी ! तहमेयं सामी ! अवितहमेयं सामी ! असंदिद्धमेयं सामी ! इच्छियमेयं सामी ! पडिच्छियमेयं सामी ! इच्छियपडिच्छियमेयं सामी ! सच्चे णं एसमट्टे से जहेयं तुब्भे वयह त्ति कट्टु ते सुमिणे सम्मं पच्छिइ, ते सुमिणे सम्मं पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भगुणाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुट्ठेइ, अन्भुट्टित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए सर्याणिज्जे तेणेव उवागच्छ्इ, उवागच्छित्ता
For Private & Personal Use Only
www.jainelibrary.org