SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र २ Jain Education International पिए ! सुमिणा दिट्ठा, [तं जहा-] अत्थलाभो, देवाणुप्पिए ! भोगलाभो देवाप्पिए ! पुतलाभ देवाणुप्पिए ! सुक्खलाभो देवाणुप्पिए ! रज्जलाभो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए ! नवहं मासाणं बहुपडिपुण्णाणं अद्धट्टमाणं राइंदियाणं विइक्कंताणं अम्हं कुलकेडं, अम्हं कुलदीवं, कुलपव्वयं, कुलर्वाडसयं, कुलतिलयं, कुलकित्तिकरं, [कुलवित्तिकरं,] कुलदिणयरं, कुलआहारं [कुलनंदिकरं, कुलजसकरं, कुलपायवं], कुलविवद्धणकरं, सुकुमालपाणिपायं, अहीणसं पुण्णपचदियसरीरं, लक्खणवंजणगुणोववेयं, माणुम्माणप्पमाण- पडिपुण्ण-सुजायसव्वंगसुंदरंगं, ससिसोमाकारं, कंतं, पियदंसणं दारयं पयाहिसि ॥ ५३ ॥ सेवियदारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जोव्वणगमणुपत्ते सूरे वीरे विक्कते विच्छिन्नविउलबलवाहणे रज्जवई राया For Private & Personal Use Only www.jainelibrary.org
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy