________________
कल्पसूत्र २
Jain Education International
पिए ! सुमिणा दिट्ठा, [तं जहा-] अत्थलाभो, देवाणुप्पिए ! भोगलाभो देवाप्पिए ! पुतलाभ देवाणुप्पिए ! सुक्खलाभो देवाणुप्पिए ! रज्जलाभो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए ! नवहं मासाणं बहुपडिपुण्णाणं अद्धट्टमाणं राइंदियाणं विइक्कंताणं अम्हं कुलकेडं, अम्हं कुलदीवं, कुलपव्वयं, कुलर्वाडसयं, कुलतिलयं, कुलकित्तिकरं, [कुलवित्तिकरं,] कुलदिणयरं, कुलआहारं [कुलनंदिकरं, कुलजसकरं, कुलपायवं], कुलविवद्धणकरं, सुकुमालपाणिपायं, अहीणसं पुण्णपचदियसरीरं, लक्खणवंजणगुणोववेयं, माणुम्माणप्पमाण- पडिपुण्ण-सुजायसव्वंगसुंदरंगं, ससिसोमाकारं, कंतं, पियदंसणं दारयं पयाहिसि ॥ ५३ ॥ सेवियदारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जोव्वणगमणुपत्ते सूरे वीरे विक्कते विच्छिन्नविउलबलवाहणे रज्जवई राया
For Private & Personal Use Only
www.jainelibrary.org