________________
तए णं से सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयमटुं सोच्चा निसम्म हट्ठतुटुचित्ते आणदिए पोइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहय-नीव-सुरहिकुसुम-चंचुमालइय-रोमकूवे ते सुमिणे ओगिलति, ते सुमिणे ओगिह्नित्ता ईहं अणुपविसइ, ईहं अणुपविसित्ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं तेसि सुमिणाणं अत्थोग्गहं करेइ, अत्थोग्गहं करित्ता तिसलि खत्तियाणि ताहि इटाहिं जाव मंगल्लाहि मियमहुरसस्सिरीयाहिं वर्हि संलवमाणे २ एवं वयासी ॥५२॥ ___ ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, एवं सिवा, धन्ना, मंगल्ला, सस्सिरीया, आरुग्ग-तुट्ठि-दीहाउ-कल्लाण-(ग्रं.३००) मंगल्लकारगा णं तुमे देवा
Sammg
कल्पसूत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org