________________
कंताहिं पियाहिं मणुन्नाहिं मणामाहि ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरियाहि मियमहुरमंजुलाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं गिराहिं संलवमाणी २ पडिबोहेइ ॥४६॥ ___तए णं सा तिसला खत्तियाणी सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नाणामणि-कणग-रयण-भत्तिचित्तंसि भद्दासणंसि निसीयइ, निसीइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्थं खत्तियं ताहिं इटाहिं जाव संलवमाणी २ एवं वयासी -॥५०॥ ___ एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिज्जसि सुत्त० ताव जाव पडिबुद्धा, तं जहा-गयउसह० गाहा। तं तेसि सामी! ओरालाणं चोद्दसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥५१॥
Suutis
क
कल्पसूत्र
ein Education International
For Private & Personal Use Only
www.jainelibrary.org