________________
मघमघंत-गंधुद्धयाभिरामं निच्चालोयं सेयं सेयप्पभं सुरवराभिरामं पेच्छइ सा साओवभोगं विमाणवरपुंडरीयं १२ ॥४५॥ ___ ततो पुणो पुलग-वेरिंद नीलसासग-कक्केयण-लोहियक्ख-मरगय[मसारगल्ल ]-पवाल-फलिह-नील-सोगंधिय-हंसगन्भ-अंजण-चंदप्पहवररयण-महियलपइट्ठिअं, गगणमंडलंतं पभासयंतं, तुंगं मेरुगिरिसंनिकासं पिच्छइ सा रयणनिकररासि १३ ॥४६॥
सिखि च-सा विउलुज्जल-पिंगल-मह-घय-परिसिच्चमाण-निद्धमधगधगाइय-जलंत-जालुज्जलाभिरामं तरतमजोहिं जालपयरेहि अण्णमण्णमिव अणुपइण्णं पेच्छइ जालुज्जलणग अंबरं व कत्थइपयंत अतिवेगचंचलं सिहि १४ ॥४७॥
कल्पसूत्र
८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org