________________
पच्चो-नियत्त-भममाण-लोलसलिलं पिच्छइ खीरोयसागरं सारयरयणिकरसोम्मवयणा ११ ॥४४॥
तओ पुणो तरुणसूरमंडलसमप्पभं दिप्पमाणसोभं उत्तमकंचणमहामणि-समूह-पवरतेय-अटुसहस्स-दिप्पंत-नभप्पईवं कणगपयर-लंबमाण-मुत्तासमुज्जलं जलंतदिव्वदामं ईहामिग-उसभ-तुरग-नर-मगरविहग-वालग-किन्नर-रुरु-सरभ-चमर-संसत्त-कुंजर-वणलय-पउमलयभत्तिचित्तं गंधव्वोपवज्जमाण-संपुण्णघोसं निच्चं सजलघण-विउलजलहर-गज्जिय-सद्दाणुणाइणा देवदुंदुहिमहारवेणं सयलमवि जीवलोयं पूरयंतं, कालागुरु-पवर-कुंदुरुक्क-तुरुक्क-डज्झंत-धूव-वासंग-उत्तम
कल्पमूत्र ८२
ein Education International
For Private & Personal Use Only
www.jainelibrary.org