________________
कल्पसूत्र
७६
Jain Education International
दुपारम्पमद्दणं सीयवेगमहणं पेच्छइ मेरुगिरिसययपरियद्वयं विसालं सूरं रस्सीस हस्तपयलियदित्तसोहं ७ ॥ ४० ॥
ततो पुणो जच्चकणगलट्ठिपइट्टि समूहनील-रत्त पीय- सुविकल्लसुकुमालुल्लसिय- मोरपिच्छ - कयमुद्धयं धयं अहियसस्सिरीयं फालियसंखंक-कुंद-दगरय-रययकलसपंडुरेण मत्थयत्थेण सोहेण रायमाणं भित्तुं गगणतलमंडलं चेव ववसिएणं पेच्छइ सिव-मउय - मारुयलायकंपमाणं [अइप्पमाणं ] जणपिच्छणिज्जरूवं ८ ॥४१॥
ततो पुणो जञ्चकंचणुज्जलंतरूवं निम्मलजलपुण्णमुत्तमं दिप्पमाणसोहं कमलकला परिरायमाणं पडिपुण्ण य सव्वमंगलभेयसमागमं
For Private & Personal Use Only
x
www.jainelibrary.org