SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ७६ Jain Education International दुपारम्पमद्दणं सीयवेगमहणं पेच्छइ मेरुगिरिसययपरियद्वयं विसालं सूरं रस्सीस हस्तपयलियदित्तसोहं ७ ॥ ४० ॥ ततो पुणो जच्चकणगलट्ठिपइट्टि समूहनील-रत्त पीय- सुविकल्लसुकुमालुल्लसिय- मोरपिच्छ - कयमुद्धयं धयं अहियसस्सिरीयं फालियसंखंक-कुंद-दगरय-रययकलसपंडुरेण मत्थयत्थेण सोहेण रायमाणं भित्तुं गगणतलमंडलं चेव ववसिएणं पेच्छइ सिव-मउय - मारुयलायकंपमाणं [अइप्पमाणं ] जणपिच्छणिज्जरूवं ८ ॥४१॥ ततो पुणो जञ्चकंचणुज्जलंतरूवं निम्मलजलपुण्णमुत्तमं दिप्पमाणसोहं कमलकला परिरायमाणं पडिपुण्ण य सव्वमंगलभेयसमागमं For Private & Personal Use Only x www.jainelibrary.org
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy