________________
पुन्नाग-नाग-पियंगु-सिरीस-मोग्गर-मल्लिया-जाइ-जूहियंकोल्ल-कोज्जकोरिंट - पत्त-दमणय-णवमालिय-बउल-तिलय-वासंतिय-पउमुप्पलपाडल-कुंदाइमुत्त-सहकार-सुरभिगंधं अणुवममणोहरेणं गंधेणं दस दिसाओ विवासयंत सव्वोउय-सुरभि-कुसुम-मल्ल-धवल-विलसंत-कंतबहुवनभत्तिचित्तं छप्पय-महुयरि-भमरगण-गुमगुमायंत-निलित-गुंजंतदेसभागं दामं पेच्छइ नभंगणतलाओ ओवयंतं ५॥३८॥
ससि च गोखीर-फेण-दगरय-रययकलसपंडुरं सुभं हिययनयणकतं पडिपुन्नं तिमिर-निकर-घणगुहिर-वितिमिरकरं पमाणपक्खंतरायलेह कुमुदवणविबोहगं निसासोभगं सुपरिमट्ठ-दप्पणतलोवमं हंसपडुवण्णं
Futus
कल्पसूत्र ૭૨
ein Education International
For Private & Personal Use Only
www.jainelibrary.org