________________
ततो पुणो पुण्णचंदवयणा, उच्चागयट्ठाण-लट्ठ-संठियं पसत्थरूवं सुपइट्ठियकणगकुम्मसरिसोवमाणचलणं अच्चुन्नयपीणरइयमंसल-उन्नयतणुतंबनिद्धनहं कमलपलाससुकुमालकरचरणकोमलवरंगुलिं कुरुविंदावत्त-वट्टाणुपुत्वजंघं निगूढजाणुं गयवरकरसरिसपीवरोरु चामीकररइयमेहलाजुत्तकंतविच्छिन्नसोणिचक्कं जच्चंजणभमरजलयपयरउज्जुयसमसंहियतणुयआइज्जलडहसुकुमालमउयरमणिज्जरोमराइं नाभीमंडल-विसाल-सुंदर-पसत्थजघणं करयलमाइय-पसत्थ-तिवलियमज्झं
कल्पसूत्र
Jan Education International
For Private & Personal use only
www.jainelibrary.org