________________
कल्पसूत्र ५४.
Jain Education International
राया तेणामेव उवागच्छइ, उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो एयमाणत्ति खिप्पामेव पच्चपिति ॥ २८ ॥
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तिन्नाणोवगए यावि हुत्था, - साहरिज्जिस्सामि त्ति जाणइ, साहरिज्जमाणे न जाणइ, साहरिए मित्ति जाणइ ॥ २६ ॥
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले, तस्स णं आसोयबहुलस्स तेरसीपक्खेणं बासीइराइदिएहिं विइक्कतेहि तेसीइमस्स राइदियस्स अंतरा
माणस्स हियाणुकंपणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिट्ठेणं माहणकुंडग्गामाओ जगराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिया देवानंदा माहणीए जालंधरसगोत्ताए कुच्छीओ खत्तिय
For Private & Personal Use Only
www.jainelibrary.org