SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Here is the English translation while retaining the Sanskrit words: --- Chakkhandāgame Vaggāṇa-Khaṇḍa [5, 6, 791 Maṇadavvavaggaṇāo ogāhaṇāe asankhejjaguṇāo ॥ 791 ॥ Manodravya-Varganāyēn avagāhanākī apekhṣā asankhyātaguṇī hain ॥ 791 ॥ Bhāsādavvavaggaṇāo ogāhaṇāe asankhejjaguṇāo ॥ 792 ॥ Bhāsādravyavargaṇāyēn avagāhanākī apekhṣā asankhyātaguṇī hain ॥ 792 ॥ Tejāsarīradavvavaggaṇāo ogāhaṇāe asankhejjaguṇāo ॥ 793 ॥ Tejasasarīrada-Vravyavargaṇāyēn avagāhanākī apekhṣā asankhyātaguṇī hain ॥ 793 ॥ Āhārasarīradavvavaggaṇāo ogāhaṇāe asankhejjaguṇāo ॥ 794 ॥ Āhārakaśarīradravyavargaṇāyēn avagāhanākī apekhṣā asankhyātaguṇī hain ॥ 794 ॥ Veuavviyasarīradavvavaggaṇāo ogāhaṇāe asankhejjaguṇāo ॥ 795 ॥ Vaikriyikaśarīradravyavargaṇāyēn avagāhanākī apekhṣā asankhyātaguṇī hain ॥ 795 ॥ Orāliyasarīradavvyavvagganāo ogāhaṇāe asankhejjaguṇāo ॥ 796 ॥ Ūdārikasarīradravyavargaṇāyēn avagāhanākī apekhṣā asankhyātaguṇī hain ॥ 796॥ Jaṃ taṃ bandhavihāṇaṃ taṃ chauvāhṃ- payaḍibaṃdho dvidibaṃdho aṇubhāgabandho padeśabandho cedi ॥ 797 ॥ Jo vah bandhavidhāna hai vah chār prakārakā hai- prakṛtibandha, sthitibandha, anubhāgabandha aur padeśabandha ॥ 797 ॥ ॥ Is prakār bandhan-anuyogdvār samāpta huā ॥ 6 ॥ --- This translation presents the text in English while preserving the original Sanskrit terms as requested. If you need further interpretation or explanation of specific terms, feel free to ask!
Page Text
________________ छक्खंडागमे वग्गणा-खंड [ ५, ६, ७९१ मणदव्ववग्गणाओ ओगाहणाए असंखेज्जगुणाओ ॥ ७९१॥ मनोद्रव्यवर्गणायें अवगाहनाकी अपेक्षा असंख्यातगुणी हैं ॥ ७९१ ॥ भासादव्ववग्गणाओ ओगाहणाए असंखेज्जगुणाओ ॥ ७९२ ॥ भाषाद्रव्यवर्गणायें अवगाहनाकी अपेक्षा असंख्यातगुणी हैं ॥ ७९२ ॥ तेजासरीरदव्ववग्गणाओ ओगाहणाए असंखेज्जगुणाओ ॥ ७९३ ॥ तेजसशरीरद्रव्यवर्गणायें अवगाहनाकी अपेक्षा असंख्यातगुणी हैं ॥ ७९३ ॥ आहारसरीरदव्ववग्गणाओ ओगाहणाए असंखेज्जगुणाओ ॥ ७९४ ॥ आहारकशरीरद्रव्यवर्गणायें अवगाहनाकी अपेक्षा असंख्यातगुणी हैं ॥ ७९४ ॥ वेउव्वियसरीरदबवग्गणाओ ओगाहणाए असंखेज्जगुणाओ ॥ ७९५ ॥ वैक्रियिकशरीरद्रव्यवर्गणायें अवगाहनाकी अपेक्षा असंख्यातगुणी हैं ॥ ७९५ ॥ ओरालियसरीरदव्यवग्गणाओ ओगाहणाए असंखेज्जगुणाओ ॥ ७९६ ॥ औदारिकशरीरद्रव्यवर्गणायें अवगाहनाकी अपेक्षा असंख्यातगुणी हैं ॥ ७९६ ॥ जं तं बंधविहाणं तं चउब्विहं- पयडिबंधो द्विदिबंधो अणुभागबंधो पदेसबंधो चेदि ॥ ७९७ ॥ जो वह बन्धविधान है वह चार प्रकारका है- प्रकृतिबन्ध, स्थितिबन्ध, अनुभागबन्ध और प्रदेशबन्ध ॥ ७९७ ॥ ॥ इस प्रकार बन्धन-अनुयोगद्वार समाप्त हुआ ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600006
Book TitleShatkhandagam
Original Sutra AuthorPushpadant, Bhutbali
Author
PublisherWalchand Devchand Shah Faltan
Publication Year1965
Total Pages966
LanguageSanskrit, Hindi
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy