SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
5, 6, 708] Bandhanānuyogahāre Cūliyā [787 Tado antomuhuttaṃ gantuṇa sūkṣmanigodajīvaparyaptayāṇaṃ śamilāyavamajjhaṃ || 696 || Tatpaścāt antarmuhuūrta jākar sūkṣma nigoda paryāpta jīvonkā śamilāyavamaddhya hotā hai || Tado antomuhattaṃ gantuṇa bādaranigodajīvaparyaptayāṇaṃ śamilāyavamajjhaṃ || 697 || Tatpaścāt antarmuhuūrta jākar bādar nigoda paryāpta jīvonkā śamilāyavamaddhya hotā hai || Tado antomuhattaṃ gantuṇa ekaindriyas-sa jahaṇiyā paryaptanivvatti || 698 || Tatpaścāt antarmuhuūrta jākar ekendriyakī jaghanya paryāptanivṛtti hotī hai || 698 || Tado antomuhattaṃ gantuṇa sammuccimass-sa jahaṇiyā paryaptanivvatti || 699 || Tatpaścāt antarmuhuūrta jākar sammūrchimakī jaghanya paryāpt nivṛtti hotī hai || 699 || Tado antomuhattaṃ gantuṇa gambhopakkantiyass-sa jahaṇiyā paryaptanivvatti || 700 || Tatpaścāt antarmuhuūrta jākar garbhopakrāntikakī jaghanya paryāpt nivṛtti hotī hai ||700|| Tado daśavāsasahassāṇi gantuṇa opavādiyass-sa jahaṇiyā paryaptanivvatti || 701|| Tatpaścāt daś hajār varṣ jākar aupapādikakī jaghanya paryāpt nivṛtti hotī hai ||701|| Tado bāvīsavāsasahassāṇi gantuṇa ekaindriyas-s-sa ukkasissiyā paryaptanivvatti|| Tatpaścāt bāīs hajār varṣ jākar ekendriyakī utkarṣṭa paryāpt nivṛtti hotī hai ||702|| Tado puvvakoḍiṃ gantuṇa sammuccimass-sa ukkasissiyā paryaptanivvatti || 703 || Tatpaścāt pūrvakoti jākar sammūrchimakī utkarṣṭa paryāpt nivṛtti hotī hai || 703 || Tado tiṇṇi paliovamāṇi gantuṇa gabbhopakkantiyass-sa ukkasissiyā paryaptanivvatti || 704|| Tatpaścāt tīn palya jākar garbhopakrāntikakī utkarṣṭa paryāpt nivṛtti hotī hai ||704|| Tado tettīsaṃ sāgaropamāṇi gantuṇa opavādiyass-sa ukkasissiyā paryaptanivvatti || Tatpaścāt tetīs sāgar jākar aupapādikakī utkarṣṭa paryāpt nivṛtti hotī hai || 705|| Tasseva bandhanijjass-sa tatt-tha imāṇi cattāri aṇuyogaddārāṇi ñāyavvāṇi bhavantibargaṇāparūvaṇā vagganṇanirūvaṇā padesat-thadā appābahue t-ti || 706 || Usī bandhanīyakī prarūpaṇāmein ye cār anuyogadvār jñātavya hain- vargaṇāprarūpaṇā, vargaṇānirūpaṇā, pradeśārthata aur alpabahutvam || 706 || Vagganṇaparūvaṇadāe imā eyadesiyā paramāṇupoggladdavvavagganā nāma || 707 || Imā dupadesiparamāṇupoggladdavvavagganā nāma || 708 || Evaṃ tipadesiya-catupadesipaṃcapadesiya-chapadesiasattapadesiya - at-thapadesiya - navpadesiya - daśapadesiya-saṃkhejjapadesiya
Page Text
________________ ५, ६, ७०८] बंधणाणियोगहारे चूलिया [७८७ तदो अंतोमुहुत्तं गंतूण सुहुमणिगोदजीवपज्जत्तयाणं समिलाजवमज्झं ॥ ६९६ ॥ तत्पश्चात् अन्तर्मुहूर्त जाकर सूक्ष्म निगोद पर्याप्त जीवोंका शमिलायवमध्य होता है ॥ तदो अंतोमुहत्तं गंतूण बादरणिगोदजीवपज्जत्तयाणं समिलाजवमझं ॥ ६९७ ॥ तत्पश्चात् अन्तर्मुहूर्त जाकर बादर निगोद पर्याप्त जीवोंका शमिलायवमध्य होता है ।। तदो अंतोमुहत्तं गंतूण एइंदियस्स जहणिया पज्जत्तणिव्यत्ती ॥ ६९८ ॥ तत्पश्चात् अन्तर्मुहूर्त जाकर एकेन्द्रियकी जघन्य पर्याप्तनिवृत्ति होती है ॥ ६९८ ॥ तदो अंतोमुहत्तं गंतूण सम्मुच्छिमस्स जहणिया पज्जत्तणिव्यत्ती ।। ६९९ ॥ तत्पश्चात् अन्तर्मुहूर्त जाकर सम्मूछिमकी जघन्य पर्याप्त निर्वृत्ति होती है ॥ ६९९ ॥ तदो अंतोमुहत्तं गंतूण गम्भोवक्कंतियस्स जहणिया पज्जत्तणिव्यत्ती ॥ ७०० ॥ तत्पश्चात् अन्तर्मुहूर्त जाकर गर्भोपक्रान्तिककी जघन्य पर्याप्त निर्वृत्ति होती है ॥७००॥ तदो दसवाससहस्साणि गंतूण ओववादियस्स जहणिया पज्जत्तणिव्यत्ती ॥७०१॥ तत्पश्चात् दस हजार वर्ष जाकर औपपादिककी जघन्य पर्याप्त निर्वृत्ति होती है ॥७०१॥ तदो बावीसवाससहस्साणि गंतूण एइंदियस्स उक्कस्सिया पज्जत्तणिव्वत्ती॥ तत्पश्चात् बाईस हजार वर्ष जाकर एकेन्द्रियकी उत्कृष्ट पर्याप्त निर्वृत्ति होती है ॥७०२॥ तदो पुव्वकोडिं गंतूण सम्मुच्छिमस्स उक्कस्सिया पज्जत्तणिव्यत्ती ॥ ७०३ ॥ तत्पश्चात् पूर्वकोटि जाकर सम्मूछिमकी उत्कृष्ट पर्याप्त निवृत्ति होती है ॥ ७०३ ॥ तदो तिण्णि पलिदोवमाणि गंतूण गब्भोवक्कंतियस्स उक्कस्सिया पज्जत्तणिवती ॥ ७०४॥ तत्पश्चात् तीन पल्य जाकर गर्भोपक्रान्तिककी उत्कृष्ट पर्याप्त निर्वृत्ति होती है ॥७०४॥ तदो तेत्तीसं सागरोवमाणि गंतूण ओववादियस्स उक्कस्सिया पज्जत्तणिव्यत्ती ॥ तत्पश्चात् तेतीस सागर जाकर औपपादिककी उत्कृष्ट पर्याप्त निर्वृत्ति होती है ॥ ७०५॥ तस्सेव बंधणिज्जस्स तत्थ इमाणि चत्तारि अणियोगद्दाराणि णायव्वाणि भवंतिबग्गणपरूवणा वग्गणणिरूवणा पदेसट्टदा अप्पाबहुए त्ति ॥ ७०६ ॥ उसी बन्धनीयकी प्ररूपणामें ये चार अनुयोगद्वार ज्ञातव्य हैं- वर्गणाप्ररूपणा, वर्गणानिरूपणा, प्रदेशार्थता और अल्पबहुत्त्व ।। ७०६ ॥ वग्गणपरूवणदाए इमा एयदेसिया परमाणुपोग्गलदव्यवग्गणा णाम ॥ ७०७ ॥ इमा दुपदेसियपरमाणुपोग्गलदव्ववग्गणा णाम ॥ ७०८ ॥ एवं तिपदेसिय-चदुपदेसियपंचपदेसिय-छप्पदेसिय-सत्तपदेसिय - अट्ठपदेसिय - णवपदेसिय - दसपदेसिय-संखेज्जपदेसिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600006
Book TitleShatkhandagam
Original Sutra AuthorPushpadant, Bhutbali
Author
PublisherWalchand Devchand Shah Faltan
Publication Year1965
Total Pages966
LanguageSanskrit, Hindi
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy