SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
[4, 2, 10, 52] Vedanāmahāhitāre Vedanāvedanāvihāṇaṃ [649 siyā udinnā ca upasantāo ca ǁ 40 ǁ Kathañcit udīrṇa eka and upasānta aneka vedanāyo ǁ 40 ǁ Siyā udinnāo ca upasantā ca ǁ41ǁ Kathañcit udīrṇa aneka and upasānta eka vedanāyo ǁ 41 ǁ Siyā udinnāo ca upasantāo ca ǁ 42 ǁ Kathañcit udīrṇa and upasānta aneka vedanāyo ǁ 42 ǁ Siyā bajjhamāṇiyā ca udinnā ca upasantā ca ǁ43ǁ Kathañcit bajjhamāna, udīrṇa and upasānta vedanā ǁ 43 ǁ Siyā bajjhamāṇiyā ca udinnā ca upasantāo ca ǁ44ǁ Kathañcit bajjhamāna v udīrṇa eka tathā upasānta aneka vedanāyo ǁ 44 ǁ Siyā bajjhamāṇiyā ca udinnāo ca upasantā ca ǁ 45 ǁ Kathañcit bajjhamāna eka, udīrṇa aneka, and upasānta eka vedanā ǁ 45 ǁ Siyā bajjhamāṇiyā ca udinnāo ca upasantāo ca ǁ 46 ǁ Kathañcit bajjhamāna eka tathā udīrṇa and upasānta aneka vedanāyo ǁ 46ǁ Evaṃ sattaṇṇaṃ kammāṇaṃ ǁ47ǁ In this way, the exposition of the remaining seven kośas' vedanāvidhāna should also be done according to the vyavahāranaya ǁ 47 ǁ Saṃgrahaṇayassa ñāṇāvaraṇīyavedanā siyā bajjhamāṇiyā vedanā ǁ48ǁ According to the saṃgrahaṇaya, the vedanā of the jñānāvaraṇīya is kathañcit bajjhamāna vedanā ǁ 48 ǁ Siyā udinnā vedanā ǁ 49 ǁ Kathañcit udīrṇa vedanā ǁ 49ǁ Siyā upasantā vedanā ǁ 50 ǁ Kathañcit upasānta vedanā ǁ 50 ǁ Siyā bajjhamāṇiyā ca udinnā ca ǁ51ǁ Kathañcit bajjhamāna and udīrṇa vedanā ǁ 51 ǁ Siyā bajjhamāṇiyā ca upasantā ca ǁ 52 ǁ Kathañcit bajjhamāna and upasānta vedanā ǁ 52 ǁ Ch. 82
Page Text
________________ ४, २, १०, ५२ ] वेयणमहाहियारे वेयणवेयणविहाणं [६४९ सिया उदिण्णा च उवसंताओ च ॥ ४० ॥ कथंचित् उदीर्ण एक और उपशान्त अनेक वेदनायें हैं ॥ ४० ॥ सिया उदिण्णाओ च उवसंता च ॥४१॥ कथंचित् उदीर्ण अनेक और उपशान्त एक वेदनायें ॥ ४१ ॥ सिया उदिण्णाओ च उवसंताओ च ॥ ४२ ॥ कथंचित् उदीर्ण और उपशान्त अनेक वेदनायें हैं ॥ ४२ ॥ सिया बज्झमाणिया च उदिण्णा च उवसंता च ॥४३॥ कथंचित् बध्यमान, उदीर्ण और उपशान्त वेदना है ॥ ४३ ॥ सिया बज्झमाणिया च उदिण्णा च उवसंताओ च ॥४४॥ कथंचित् बध्यमान व उदीर्ण एक तथा उपशान्त अनेक वेदनायें हैं ॥ ४४ ॥ सिया बज्झमाणिया च उदिण्णाओ च उवसंता च ॥ ४५ ॥ कथंचित् बध्यमान एक, उदीर्ण अनेक, और उपशान्त एक वेदना है ॥ ४५ ॥ सिया बज्झमाणिया च उदिण्णाओ च उवसंताओ च ॥ ४६ ॥ कथंचित् बध्यमान एक तथा उदीर्ण और उपशान्त अनेक वेदनायें हैं ॥ ४६॥ एवं सत्तण्णं कम्माणं ॥४७॥ इसी प्रकार व्यवहार नयकी अपेक्षा शेष सात कोके वेदनाविधानकी भी प्ररूपणा करनी चाहिये ॥ ४७ ॥ संगहणयस्स णाणावरणीयवेयणा सिया बज्झमाणिया वेयणा ॥४८॥ संग्रहनयकी अपेक्षा ज्ञानावरणीयकी वेदना कथंचित् बध्यमान वेदना है ॥ ४८ ॥ सिया उदिण्णा वेयणा ॥ ४९ ॥ कथंचित् उदीर्ण वेदना है ॥ ४९॥ सिया उवसंता वेयणा ॥ ५० ॥ कथंचित् उपशान्त वेदना है ॥ ५० ॥ सिया बज्झमाणिया च उदिण्णा च ॥५१॥ कथंचित् बध्यमान और उदीर्ण वेदना है ॥ ५१ ॥ सिया बज्झमाणिया च उवसंता च ॥ ५२ ॥ कथंचित् बध्यमान और उपशान्त वेदना है ॥ ५२ ॥ छ.८२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600006
Book TitleShatkhandagam
Original Sutra AuthorPushpadant, Bhutbali
Author
PublisherWalchand Devchand Shah Faltan
Publication Year1965
Total Pages966
LanguageSanskrit, Hindi
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy