SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
[2, 2, 196] **Egajīvena kālānugama sammatta-maggṇā** Jīva bhavya-siddhik anādi-sānta kāla rahate hain. || 184 || Tathā ve bhavya-siddhik sādi-sānta kāla bhī rahate hain. || 185 || Yadyapi abhavya samāna bhavya jīvōnkī apekshā bhavya-tvakā kāla anādi-ananta bhī sambhav hai. Parantu yahān shaktikā adhikār hone se usakā kāla anādi-ananta nahīn nirdishta kiyā gayā hai. Usakī sāditā kā kāran yah hai ki jīva jab tak samyaktvakō nahīn prāpta kartā hai tab tak usakā bhavya-tvabhāv anādi-ananta hai, kyōnkī, tab tak usake sansār kā anta nahīn hai. Parantu jab vah us samyaktvakō prāpta kar letā hai tab usakā vah bhavya-tvabhāv bhinn hī ho jātā hai, kyōnkī, us samay usakā sansār adhik se adhik ardha pudgal parivartan mātra hī shesh rahtā hai. Isī abhiprāy se yahān bhavya-tvabhāv kō sādi batlāyā hai. Vastutaḥ dravya-ārthik nayakī apekshā usame sāditā sambhav nahīn hai. Abhavya-siddhiyā kevachirā kālādo hotī? || 186 || Jīva abhavya-siddhik kitne kāla rahate hain? || 186 || Aṇādiyo apajjavāsido. || 187 || Jīva abhavya-siddhik anādi-ananta kāla tak rahate hain. || 187 || Sammatta-āṇuvādena sammādi-dvī kevachirā kālādo hōntī? || 188 || Samyaktvamārgaṇā ke anusār jīva samyagdṛishti kitne kāla rahate hain? || 188 || Jahaṇṇeṇa anto-muhuttaṁ. || 189 || Jīva samyagdṛishti kam se kam antarmūhūrt kāla tak rahate hain. || 189 || Ukkassena chāv-dvi-sāgaro-vāmaṇi sādireyāṇi. || 190 || Adhik se adhik ve sādik chāyasath sāgaro-pama kāla tak samyagdṛishti rahate hain. || 190 || Khayiya-sammāitthī kevachirā kālādo hotī? || 191 || Jīva kṣāyik-samyagdṛishti kitne kāla rahate hain? || 191 || Jahaṇṇeṇa anto-muhuttaṁ. || 192 || Ukkassena tetis sāgaro-vāmaṇi sādireyāṇi. || Jīva kṣāyik-samyagdṛishti kam se kam antarmūhūrt kāla tak rahate hain. || 192 || Adhik se adhik ve sādik tetis sāgaro-pama kāla tak kṣāyik-samyagdṛishti rahate hain. || 193 || Vedaga-sammāitthī kevachirā kālādo hōntī? || 194 || Jīva vedak-samyagdṛishti kitne kāla rahate hain? || 194 || Jahaṇṇana anto-muhuttaṁ. || 195 || Ukkassena chāv-dvi-sāgaro-vāmaṇi. || 196 || Jīva vedak-samyagdṛishti kam se kam antarmūhūrt kāla tak rahate hain. || 195 || Adhik se Ch.48
Page Text
________________ २, २, १९६ ] एगजीवेण कालाणुगमे सम्मत्तमग्गणा जीव भव्यसिद्धिक अनादि-सान्त काल रहते हैं ॥ १८४ ॥ तथा वे भव्यसिद्धिक सादि-सान्त काल भी रहते हैं ॥ १८५॥ यद्यपि अभव्य समान भव्य जीवोंकी अपेक्षा भव्यत्वका काल अनादि-अनन्त भी सम्भव है । परन्तु यहां शक्तिका अधिकार होनेसे उसका काल अनादि-अनन्त नहीं निर्दिष्ट किया गया है। उसकी सादिताका कारण यह है कि जीव जब तक सम्यक्त्वको नहीं प्राप्त करता है तब तक उसका भव्यत्व भाव अनादि-अनन्त है, क्योंकि, तब तक उसके संसारका अन्त नहीं है। परन्तु जब वह उस सम्यक्त्वको प्राप्त कर लेता है तब उसका वह भव्यत्व भाव भिन्न ही हो जाता है, क्योंकि, उस समय उसका संसार अधिकसे अधिक अर्ध पुद्गलपरिवर्तन मात्र ही शेष रहता है। इसी अभिप्रायसे यहां भव्यत्वभावको सादि बतलाया है । वस्तुतः द्रव्यार्थिक नयकी अपेक्षा उसमें सादिता सम्भव नहीं है। अभवसिद्धिया केवचिरं कालादो होति ? ॥ १८६ ॥ जीव अभव्यसिद्धिक कितने काल रहते हैं ? ॥ १८६ ॥ अणादिओ अपज्जवसिदो ॥ १८७॥ जीव अभव्यसिद्धिक अनादि-अनन्त काल तक रहते हैं ॥ १८७ ॥ सम्मत्ताणुवादेण सम्मादिद्वी केवचिरं कालादो होंति ? ॥ १८८ ॥ सम्यक्त्वमार्गणाके अनुसार जीव सम्यग्दृष्टि कितने काल रहते हैं ? ॥ १८८ ॥ जहण्णेण अंतोमुहुत्तं ॥ १८९ ॥ जीव सम्यग्दृष्टि कमसे कम अन्तर्मुहूर्त काल तक रहते हैं ॥ १८९ ॥ उक्कस्सेण छावद्विसागरोवमाणि सादिरेयाणि ॥ १९०॥ अधिकसे अधिक वे साधिक छयासठ सागरोपम काल तक सम्यग्दृष्टि रहते हैं ॥ १९०॥ खइयसम्माइट्ठी केवचिरं कालादो होति ? ॥ १९१ ॥ जीव क्षायिकसम्यग्दृष्टि कितने काल रहते हैं ? ॥ १९१ ॥ जहण्णेण अंतोमुहत्तं ॥ १९२ ॥ उक्कस्सेण तेत्तीस सागरोवमाणि सादिरेयाणि ।। जीव क्षायिकसम्यग्दृष्टि कमसे कम अन्तर्मुहूर्त काल तक रहते हैं ॥ १९२ ॥ अधिकसे अधिक वे साधिक तेतीस सागरोपम काल तक क्षायिकसम्यग्दृष्टि रहते हैं ॥ १९३ ॥ वेदगसम्माइट्ठी केवचिरं कालादो होंति ? ॥ १९४ ॥ जीव वेदकसम्यग्दृष्टि कितने काल रहते हैं ? ॥ १९४ ॥ जहण्णण अंतोमुहुत्तं ॥ १९५ ॥ उक्कस्सेण छावद्विसागरोवमाणि ॥ १९६ ॥ जीव वेदकसम्यग्दृष्टि कमसे कम अन्तर्मुहूर्त काल तक रहते हैं ॥ १९५ ॥ अधिकसे छ.४८ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600006
Book TitleShatkhandagam
Original Sutra AuthorPushpadant, Bhutbali
Author
PublisherWalchand Devchand Shah Faltan
Publication Year1965
Total Pages966
LanguageSanskrit, Hindi
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy