SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Translation: **Chhakkanḍāgame Jīvadvāṇam** **Ukkassena Palidovamassa Asankhejjadhibhāgo || 84 ||** **Labdhyaparyāptak Manushyōnkā Utkrisht Kāla Nānā Jīvōnkī Apekshā Palyopamake Asankhyātavaṁ Bhāga Pramāṇ Hai || 84 ||** **[ 1, 5, 84 ]** **Savvadhā || 87 ||** **Egajīvam Paḍucc Jahaneṇ Khuddābhavaggahaṇam || 85 ||** **Labdhyaparyāptak Manushyōnkā Eka Jīvaki Apekshā Jaghanya Kāla Kshudrabhavagrahaṇ Pramāṇ Hai || 85 || Ukkassena Antomuhuttaṁ || 86 ||** **Ukt Labdhyaparyāptak Manushyōnkā Utkrisht Kāla Eka Jīvaki Apekshā Antarmuhūrt Hai || 86 || Devagadī Devesu Micchādittī Kevachiraṁ Kāladō Honti? Nāṇājīvam Paḍucc** **Devagati Meṁ Devōmeṁ Mithyādṛishṭi Jīv Kitne Kāla Hote Haiṁ? Nānā Jīvōnkī Apekshā Sarva Kāla Hote Haiṁ || 87 ||** **Egajīvam Paḍucc Jahaneṇ Antomuhuttaṁ || 88 ||** **Eka Jīvaki Apekshā Mithyādṛishṭi Devōnkā Jaghanya Kāla Antarmuhūrt Hai || 88 ||** **Ukkassena Ekkattīs Sāgarovamāṇi || 89 ||** **Eka Jīvaki Apekshā Midhyādṛishṭi Devōnkā Utkrisht Kāla Ikatīs Sāgaropam Hai || 89 || Sāsaṇasammādittī Sammāmichchādittī Oghaṁ || 90 ||** **Sāsādan Samyagdṛishṭi Aur Samyagmithyādṛishṭi Devōnkā Kāla Oghake Samān Hai || 90 || Asanjad Sammādittī Kevachiraṁ Kāladō Honti? Nāṇājīcaṁ Paḍuṁc Mavvadhā || 91 ||** **Asanyat Samyagdṛishṭi Dev Kitne Kāla Hote Haiṁ? Nānā Jīvōnkī Apekshā Sarva Kāla Hote Haiṁ. Egajī Paḍucc Jahaneṇ Antomuhutan || 92 ||** **Eka Jīvaki Apekshā Asanyat Samyagdṛishṭi Devōnkā Jaghanya Kāla Antarmuhūt Hai || 92 || Ukkassam Tetissam Sāgarotrāṇi || 93 ||** **Eka Jī Kī Apekshā Asanyat Samyagdṛishṭi Devōnkā Utkrisht Kāla Tetis Sāgaropan Hai || 93 || Bhavaṇavāsī Paḥuḍi Jāv Sadār - Sahassār Kappavāsīdeveshu Pichchādīḍī Asanjad Sammādittī Kevachiraṁ Kāladī Honti? Nāṇājīvam Paḍucc Savvadhā || 94 ||** **Bhavanavāsī Devōnse Lekar Shatār - Sahasrar Kalpavāsī Devōṁ Tak Mithyādṛishṭi Aur Asanyat Samyagdṛishṭi Dev Kitne Kāla Hote Haiṁ? Nānā Jīvōnkī Apekshā Sarva Kāla Hot Haiṁ || 94 ||**
Page Text
________________ छक्खंडागमे जीवद्वाणं उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागो ॥ ८४ ॥ लब्ध्यपर्याप्तक मनुष्योंका उत्कृष्ट काल नाना जीवोंकी अपेक्षा पल्योपमके असंख्यातवें भाग प्रमाण हैं ॥ ८४ ॥ १४२ ] सव्वद्धा ।। ८७ ।। एगजीवं पडुच्च जहणेण खुद्दाभवग्गहणं ॥ ८५ ॥ लब्ध्यपर्याप्तक मनुष्यों का एक जीवकी अपेक्षा जघन्य काल क्षुद्रभवग्रहण प्रमाण है ॥ ८५ ॥ उक्कस्सेण अंतोमुहुत्तं ॥ ८६ ॥ उक्त लब्ध्यपर्याप्तक मनुष्योंका उत्कृष्ट काल एक जीवकी अपेक्षा अन्तर्मुहूर्त है ॥ ८६ ॥ देवगदी देवेसु मिच्छादिट्ठी केवचिरं कालादो होंति ? णाणाजीवं पडुच्च Jain Education International [ १, ५, ८४ देवगति में देवोमें मिथ्यादृष्टि जीव कितने काल होते हैं ? नाना जीवोंकी अपेक्षा सर्व काल होते हैं ॥ ८७ ॥ एगजीवं पडुच्च जहणेण अंतोमुहुत्तं ॥ ८८ ॥ एक जीवकी अपेक्षा मिथ्यादृष्टि देवोंका जघन्य काल अन्तर्मुहूर्त है ॥ ८८ ॥ उक्कस्सेण एक्कत्तीस सागरोवमाणि ॥ ८९ ॥ एक जीवकी अपेक्षा मिध्यादृष्टि देवोंका उत्कृष्ट काल इकतीस सागरोपम है ॥ ८९ ॥ सासणसम्मादिट्ठी सम्मामिच्छादिट्ठी ओघं ॥ ९० ॥ सासादनसम्यग्दृष्टि और सम्यग्मिथ्यादृष्टि देवोंका काल ओघके समान है ॥ ९० ॥ असंजदसम्मादिट्ठी केवचिरं कालादो होंति ? णाणाजीचं पडुञ्च मव्वद्धा ।। ९१ ।। असंयतसम्यग्दृष्टि देव कितने काल होते हैं ? नाना जीवोंकी अपेक्षा सर्व काल होते हैं । एगजी पडुच्च जहणेण अंतोमुहुतं ।। ९२ ।। एक जीवकी अपेक्षा असंयतसम्यग्दृष्टि देवोंका जघन्य काल अन्तर्मुहूत है ॥ ९२ ॥ उक्कस्सं तेत्तीसं सागरोत्राणि ।। ९३ । एक जी की अपेक्षा असंयतसम्यग्दृष्टि देवोंका उत्कृष्ट काल तेतीस सागरोपन है ॥ ९३ ॥ भवणवासिय पहुडि जाव सदार - सहस्सार कप्पवासियदेवेषु पिच्छादिडी असंजदसम्मादिट्ठी केवचिरं कालादी होंति ? णाणाजीवं पडुच्च सव्वद्धा । “४ ॥ भवनवासी देवोंसे लेकर शतार - सहस्रार कल्पवासी देवों तक मिथ्यादृष्टि और असंयतसम्यग्दृष्टि देव कितने काल होते हैं ? नाना जीवोंकी अपेक्षा सर्व काल होत ह९४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600006
Book TitleShatkhandagam
Original Sutra AuthorPushpadant, Bhutbali
Author
PublisherWalchand Devchand Shah Faltan
Publication Year1965
Total Pages966
LanguageSanskrit, Hindi
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy