SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ -5 X आचार- स्तेषां संस्कृतोचारासामध्ये प्राकृतानि वाक्यानि तत्साहचर्यात्तत्प्रबोधार्थ गुरुवाक्यान्यपि प्राकृतानि । यत । विभागः१ दिनकरः उक्तमागमे-"मुत्तूण दिहिवायं कालिय उत्कालियंगसिद्धंतं । थीबालवायणत्थं पाइयमुइयं जिणवरेहि।।१॥" व्रतारोप. तथा च-"बालस्त्रीवृद्धमूर्खाणां नृणां चारित्रकाशिणाम् । उच्चारणाय तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः॥१॥ दृष्टिवादम्तु द्वादशमङ्गं परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिका ५ रूपं पञ्चविधं संस्कृतमेव न । बालस्त्रीमुखैः पठनीयं । संसारपारगामिभिर्विदिततत्त्वोपन्यासैर्गीताथैरेव पठनीयं । शेषमेकादशाङ्गं कालि-12 कोत्कालिकादिसाधुसाध्वीशिशुभित्रतिभिर्योगवाहिभिः पठनीयम् । अतएव भगवद्भिरहद्भिः प्राकृतं कृतं ।। ततो व्रतारोपेऽपि गृहिणां बालस्त्रीमूर्खावस्थाभृतां तादृशां यतीनामपि वचांसि प्राकृतानि । अथ-"मृदुधुवचरक्षिप्रारंभीमं शनि विना । आद्याटनतपोनन्द्यालोचनादिषु भं शुभम् ॥१॥” वर्षमासदिननक्षत्रलग्न शुद्धौ विवाहदीक्षाप्रतिष्ठावत् शुभलग्ने गुरुस्तद्हे शान्तिकपौष्टिके विधाय पुनर्देवगृहे धर्मगृहे शुभाश्रमेऽन्यत्र वा यथाकल्पितं समवसरणं स्थापयेत् । ततः श्राद्धं स्नातं शुचिं स्वगृहान्महोत्सवेन समायातं सकक्षश्वेतनिवसनं । श्वेतोत्तरासङ्गं मुखवस्त्रिकाकरं बद्धधम्मिलं चन्दनकृतभालतिलकं स्ववर्णानुसारेण जिनोपवीतोत्तरीयोत्तरा सङ्गधारिणं गुरुः पूर्वाभिमुखो वामपाचे संस्थाप्य इति कथयेत-"समत्तमिउ ल ठड्याई नरयतिरियदाहराई। दवाणि माणुसाणि य मुक्खसुहाइ सुहीणाई॥१॥” ततो गुर्वाज्ञया श्राद्धो नालिकेराक्षतक्रमुकपूर्णकरः ॥ ४३ ॥ समवसरणं परमेष्ठिमन भणन् निः प्रदक्षिणयेत्। ततो गुरुपाधै समेत्य गुरुश्राद्धौ द्वावपि ईयोपथिकी प्रति-| -%-- । चन्दनति कथयेत गुजिया Jain Education Inter For Private & Personal Use Only A w w.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy