SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ --%% LORCASC सन्न १६॥२॥ वुड्डाणुगो १७विणीओ १८ कयन्नुओ १९ परहिअत्थकारी २० अ। तह चेव लद्धलक्खो २१ इगवीसगुणो हवइ सड्डो॥३॥" योगशास्त्रे श्रीहेमचन्द्राचार्योंक्तिर्यथा-"न्यायसंपन्नविभवः शिष्टाचारमशंसकः । कुलशीलसमैः साई कृतोद्वाहोऽन्यगोत्रजैः॥१॥पापभीरुः प्रसिद्धं च देशाचारं समाचरन् । अवर्णवादी न कापि राजादिषु विशेषतः ॥२॥ अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मिके। अनेकनिर्गमद्वारे विवर्जितनिकेतनः ॥३॥ कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते॥४॥ व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः। अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम् ॥५॥अजीर्णे भोजनत्यागी काले भोक्ता च सात्म्यतः। अन्योऽन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् ॥६॥ यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् । सदानभिनिविष्टश्च पक्षपाती गुणेषु च ॥७॥ अदेशाकालयोश्चयी त्यजन् जानन् बलाबलम् । वृत्तस्थज्ञानवृ-1 द्वानां पूजकः पोष्यपोषकः ॥ ८॥ दीर्घदी विशेषज्ञः कृतज्ञो लोकवल्लभः। सलजः सदयः सौम्यः परोपकृतिकर्मठः ॥९॥ अन्तरङ्गारिषड़परिहारपरायणः । वशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते ॥१०॥” ईदृशस्य पुरुषस्य व्रतारोपो विधीयते । प्रायेण व्रतारोपे गुरुशिष्यवचनानि प्राकृतभाषया यतो गर्भाधानादिविवाहप-18 हार्यन्तेषु संस्कारेषु गुरुवचनान्येव प्रायेण सन्ति न शिष्यवचनानि । गुरवश्च प्रायेण शास्त्रविदः संस्कृतवादिनो भवन्ति । अत्र तु वतारोपे बालानां स्त्रीणां मूर्खाणां च क्षमाश्रमणदानपूर्व शिष्याणां वचनाधिकारः तत . शिष्टाचारनिन्दादरैस्समगोन्नविवाहसमर्थनपरैश्च युगप्रधानश्रीहेमचन्द्राचार्यमतं द्रष्टव्यम् । *於今以?六个六中六孝L中六*K六字六十r आ. दि.८ Jain Education Inter For Private & Personal Use Only w w.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy