________________
आचारदिनकर ॥४१॥
TOSADCASSACROGAMACRORG
रसि, अजेयोऽसि, दुर्जयोऽसि, प्रभुरसि, नमस्ते अहं ॐ ॥” इति मन्त्रं पठित्वा त्रिःप्रदक्षिणानन्तरं इति विभागः१ वदेत्-"नमोऽस्तु ते भगवन् गृहाण परभागममुष्याः, वत्से ! त्वमस्यैव पाणिगृहीती यत्र यत्रास्य भगवतो |
विवाहवि. हृदये निवासस्तत्र काम्यापूरणं विधेयं” इत्युक्त्वा तां मदनसमीपे रजनीमेकां स्थापयेत् । ततः खेच्छया चरतु इति वेश्याया विवाहः । इतराताई-"तैलाभिषेको वैवाहवस्तु प्रारंभ एव च । वैवाहिकेषु धिष्ण्येषु करणीयो महात्मभिः ॥१॥ वाद्यं नार्यः कुलवृद्धा द्वयोः स्वजनसंमतिः । मण्डपो मातृपूजां च तथा कुलक-18 रार्चनम् ॥ २॥ वेदिस्तोरणमादि वस्तु शान्तिकपौष्टिकैः। बहुभोजनसामग्री कौसुंभे सूत्रवाससी ॥३॥ आरूढऋद्धिवृद्धी च यवादिवपनं तथा । गुरोर्वस्त्र भूषणं च वरे देयं गवादि च ॥ ४॥ पाकभोजनपात्राणि । दानशक्तिधनं तथा । इमान्यन्यानि संयोगो विवाहस्य विनिर्दिशेत् ॥ ५ ॥ इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने विवाहसंस्कारकीर्तनो नाम चतुर्दश उदयः॥१४॥ वेश्याविवाहविधिलेखेनासामप्यावश्यकत्वं स्वीकृतमिति नाशकनीयम् विवाहविधिर्वेश्यानामप्यावश्यक इत्येतनिबन्धाशयात् । आसामावश्यकतावे
॥४१॥ | तिनेतिच विषयान्तरमत्रोपेक्ष्यम्.
CREACORNGANGACARRANA
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org