________________
आचार
दिनकरः ॥ ३७ ॥
Jain Education Interna
क्षतपूर्णकरो वधूवरयोः पुर इति वक्ति - "विदितं वां गोत्रं संबन्धकरणेनैव ततः प्रकाश्यतां जनाग्रतः ।" ततः पूर्व वरपक्षीयाः स्वगोत्रप्रवरज्ञात्यन्वयप्रकाशनं कुर्वते । ततश्च ते पुनः वरस्य मातृपक्षीया गोत्रप्रवरज्ञात्यन्वयान् प्रकाशयन्ति ततः कन्यापक्षीयाः खगोत्रप्रवरज्ञात्यन्वयान् प्रकाशयन्ति । ते पुनः कन्याया मातृप - क्षीया गोत्रप्रवरज्ञात्यन्वयादि प्रकाशयन्ति । ततो गृह्यगुरुः – “ ॐ अर्ह अमुको मुकगोत्रीयः, इयत्प्रवरः, अमुकज्ञातीयः, अमुकान्वयः, अमुकप्रपौत्रः, अमुकपौत्रः, अमुकपुत्रः, अमुकगोत्रीयः, इयत्प्रवरः, अमुकज्ञातीयः, अमुकान्वयः, अमुकप्रदौहित्रः, अमुकगोत्रीयः, इयत्प्रवरः अमुकज्ञातीयः, अमुकान्वयः, अमुकदौहित्रः, | अमुकगोत्रीया, इयत्प्रवरा, अमुकज्ञातीया, अमुकान्वया, अमुकप्रपौत्री, अमुकपौत्री, अमुकपुत्री, अमुकगोत्रीया, इयत्प्रवरा, अमुकज्ञातीया, अमुकान्वया, अमुकप्रदौहित्री, अमुकगोत्रीया, इयत्प्रवरा, अमुकज्ञातीया, अमुकान्वया, अमुकदौहित्री, अमुकावर्या, तदेतयोर्वर्यावरयोर्वरवर्ययोर्निबिडो विवाहसंबन्धोऽस्तु, शान्तिरस्तु, पुष्टिरस्तु, तुष्टिरस्तु धृतिरस्तु बुद्धिरस्तु धनसन्तानवृद्धिरस्तु अहं ॐ ।” ततो गृह्यगुरुवरवधू सकाशात् गन्धपुष्पधूपनैवेद्यैर्वैश्वानरपूजां कारयेत् । ततो वधूजाञ्जलिं वह्नौ निक्षिपेत् । ततः पुनस्तथैव दक्षिणे वधूः वामे वर उपविशेत् । ततो गृह्यगुरुर्वेदमन्त्रं पठेत् - "ॐ अर्ह अनादि विश्वमनादिरात्मा, अनादिः कालोऽ
१] अनेनोपदेशेन वरकन्याभ्यामुभाभ्यामेवोभयवंशशुद्धाभ्यां भाव्यमित्युपपाद्यते एतेनानाइतगोत्रप्रवरज्ञातिव्यवहारा वर्णसंकरसंकीर्णतादिप्रचारतत्परा गोत्रादिनिरपेक्षो विवाहइतिवादिनो नवीनाः परास्ता:.
For Private & Personal Use Only
विभागः १ विवाहवि.
॥ ३७ ॥
www.jainelibrary.org