SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ यमं नैर्ऋतिं वरुणं वायुं कुबेरमीशानं नागान् ब्रह्माणं लोकपालान्, ग्रहांश्च सूर्यशशिकुजसौम्यबृहस्पतिकविशनिराहुकेतूनसुरांश्वासुरनागसुपर्णविद्युदग्निद्वीपोदधिदिक्कुमारान् भवनपतीन् पिशाचभूतयक्षराक्षसकिन्नरकिंपुरुषमहोरगगन्धर्वान् व्यन्तरान् चन्द्रार्कग्रहनक्षत्रतारकान् ज्योतिष्कान् सौधर्मेशानश्रीवत्साखंडलपद्मोत्तरब्रह्मोत्तरसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्रारानतप्राणतारणाच्युतप्रैवेयकानुत्तरभवान् वैमानिकान् इन्द्र सामानिकान् पार्षद्यत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णकलोकान्तिकाभियोगिकभेदभिनांश्चतुर्णिकायानपि सभार्यान् साधुधवलवाहनान् स्वखोपलक्षितचिहान्, अप्सरसश्च परिगृहीतापरिगृहीताभेदभिन्नाः ससखीकाः सदासीका: साभरणा रुचकवासिनीर्दिकुमारिकाश्च सर्वाः, समुद्रनदीगिर्याकरवनदेवतास्तदेतान् सर्वांश्च, इदं अध्यं पाद्यमाचमनीयं बलिं चकै हुतं न्यस्तं ग्राहय २, स्वयं गृहाण २, स्वाहा अहं ॐ।" ततः सुष्ठहतप्रहुतप्रदीप्तेऽग्नौ सति गृह्यगुरुस्तत उत्थाय वरस्य दक्षिणपार्श्वे स्थिताया वध्वाः पुरः सम्मुखीन उपविश्य इति वदेत्-"ॐ अहं इदमासनमध्यासीनौ वध्यासीनौ स्थिती सुस्थिती तदस्तु वां सनातनः सङ्गमः अहं ॐ।" इत्युक्त्वा कुशाग्रेण तीर्थोदकैस्तावभिषिञ्चेत् । ततो वध्वाः पितामहः पिता वा पितृव्यो वा भ्राता वा मातामहो वा मातुलो वा कुलज्येष्ठो वा कृतधर्मानुष्ठानोचितवेषो वधूवरयोः पुर उपविशेत् । ततः शान्तिकपौष्टिकाभ्यामारभ्य विवाहमासपर्यन्तं मङ्गलगानवादित्रवादिनां भोजनतांबूलवस्त्रसामग्री सदैव गवेष्यते । ततो गृह्यगुरुः “ॐ नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः” इत्युक्त्वा दूर्वा PAREIGAS RESSOURCES आ.दि.७ Jain Education Internal For Private & Personal use only XMw.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy