SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ दिनकरः आचार- अहं ॐ।" इत्यार्यवेदपाठिनो ब्राह्मणाः पुरतो गच्छन्ति । ततश्च अनेनैव विधिना महोत्सवेन च चैत्यपरिपाटी विभागः१ गुरुवन्दनं मण्डलीपूजनं पुरदेवतादिपूजनं विधाय पुरोपान्ते तिष्ठेत् । ततः पथि गच्छेत् । तथा अनयैव रीत्या | विवाहवि. कन्याधिष्ठितपुरप्रवेशोऽपि विधेयः । तत्रैव पुरे विवाहाय चलतो वरस्याप्ययमेव विधिः। तथा नित्यस्लानानन्तरं वधूवरयोः कौसुभसूत्रेण शरीरमानं । ततः समागते विवाहदिने विवाहलग्नादक तत्पुरवासी वा अन्यदेशागतो वा वरः तेनैव पूर्वोक्तेन विधिना पाणिग्रहणाय चलेत् । तद्भगिन्यो विशेषेण लवणाद्युत्तारणं कुर्वन्ति । ततो वरस्याडंबरः गृह्यगुरुसहितः रथ्यागृहद्वारि गच्छेत् । तत्र तिष्ठतस्तस्य श्वश्रूजनः कर्पूरदीपा दिभिरारात्रिकं कुर्यात् । ततोऽन्या शरावसंपुटं ज्वलदङ्गारलवणगर्भ बडडिति शब्दायमानं वरस्य निरुइञ्छनं विधाय वरप्रवेशवाममार्गे स्थापयेत् । ततोऽन्या मन्यानं कौसुंभवस्त्रालङ्कृतं समानीय त्रिवेलं तेन वर ललाटं स्पृशेत् । ततो वरो वाहनादुत्तीर्य वामपादेन तदग्निलवणगर्भ शरावसंपुटं खण्डयेत् । ततो वरश्वश्रूः कन्यामातुलपत्नी वा कन्यामातुलो वा कौसुंभवस्त्रं वरकंठे निक्षिप्याकृष्यमाणं मातृगृहं नयेत् । तत्र पूर्वमा-18 सने निविष्टाया विभूषितायाः कृतकौतुकमङ्गलायाः कन्याया वामपार्श्वे मातृदेव्यभिमुखं वरं निवेशयेत्। ततो गृह्यगुरुर्लग्नवेलायां शुभांशके चन्दनद्रव्यसंपिष्टशमीत्वपिप्पलत्वमिश्रितलिप्तौ वधूवरयोदक्षिणहस्तौ योजयेत् । उपरि कौसुंभसूत्रेण बनीयात् । हस्तबन्धनमन्त्रः-"ॐ अह आत्मासि, जीवोऽसि, समकालोऽसि, समचित्तोऽसि, समकर्मासि, समाश्रयोऽसि, समदेहोऽसि, समक्रियोऽसि, समस्नेहोऽसि, समचे CCCCCCASANGALOG -CCORESCACAREECRECROSCG Jain Education Intex For Private & Personal Use Only Tww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy