________________
Jain Education Inter
आदिमो जयी, आदिमो नयी आदिमः शिल्पी, आदिमो विद्वान्, आदिमो जल्पकः, आदिमः शास्ता, आदिमो रौद्र:, आदिमः सौम्यः, आदिमः काम्यः, आदिमः शरण्यः, आदिमो दाता, आदिमो वन्द्यः, आदिमः स्तुत्यः, आदिमो ज्ञेयः, आदिमो ध्येयः, आदिमो भोक्ता, आदिमः सोढा, आदिम एकः, आदिमोऽनेकः, आदिमः स्थूलः, आदिमः कर्मवान्, आदिमोऽकर्मा, आदिमो धर्मवित्, आदिमोऽनुष्ठेयः, आदिमोऽअनुष्ठाता, आदिमः सहजः, आदिमो दशावान्, आदिमः सकलत्रः, आदिमो विकलंत्रा, आदिमो विवोढा, आदिमः ख्यापकः, आदिमो ज्ञापकः, आदिमो विदुरः, आदिमः कुशलः, आदिमो वैज्ञानिकः, आदिमः सेव्यः, आदिमो गम्यः, आदिमो विमृष्यः, आदिमो विसृष्टा, सुरासुरनरोरगप्रणतः, प्राप्तविमलकेवलो, यो गीयते यत्यवतंसः, सकलप्राणिगणहितो, दयालुरपरापेक्षः, परात्मा, परं ज्योतिः, परं ब्रह्म, परमैश्वर्यभाकू, परंपरः परापरोऽपरंपरः, जगदुत्तमः सर्वगः सर्ववित्, सर्वजित्, सर्वीयः, सर्वप्रशस्यः सर्ववन्द्यः, सर्वपूज्यः, सर्वात्मा असंसारः, अध्ययः, अवार्यवीर्यः, श्रीसंश्रयः श्रेयः संश्रयः, विश्वावश्यायहृत्, संशयहृत्, विश्वसारो, निरञ्जनो, निर्ममो, निष्कलङ्को, निष्पाप्मा, निष्पुण्यः, निर्मनाः, निर्वचाः, निर्देहो, निःसंशयो, निराधारो, निरवधिः, प्रमाण, प्रमेयं, प्रमाता, जीवाजीवाश्रयबन्धसंवरनिर्जरामोक्षप्रकाशकः, स एव भगवान् शान्तिं करोतु, तुष्टिं करोतु, पुष्टिं करोतु, ऋद्धिं करोतु, वृद्धिं करोतु, सुखं करोतु, श्रियं करोतु, लक्ष्मीं करोतु
१ निष्कलः इत्यपि ।
For Private & Personal Use Only
www.jainelibrary.org