________________
दोषविवर्जिते । शुभेऽशके शुभैदृष्टे लग्नं पाणिग्रहे शुभम् ॥ १४ ॥” इत्यादि श्रीभद्रबाहुवराहगर्गलल्लप्थुयशाश्रीपतिविरचितविवाहशास्त्रावलोकनात् सम्यग् लग्नं विलोक्य विवाहारंभ:-"ततश्च कुलदेशादि
गुरुवाक्यैर्विशेषतः। अनुज्ञातं विवाहादि गर्गादिमुनिभिः पुरा ॥१॥ सूर्यः षदिशस्थितस्त्रिदशषट्सप्तागद्यगश्चन्द्रमा जीवः सप्तनवद्विपञ्चमगतो वक्रार्कजी षट्त्रिगौ। सौम्यः षद्विचतुर्दशाष्टमगतः सर्वेऽप्युपान्ते
शुभाः शुक्रः सप्तमपट्दशक्षसहितः शार्दूलवत् त्रासकृत् ॥ २॥ सुरगुरुवलमबलानां पुरुषाणामहिमरश्मिबलमेव । चन्द्रबलं दंपत्योरवलम्ब्य विशोधयेल्लग्नम् ॥ २॥” तथा च पूर्व कन्यादानविधिः । पूर्वोदितसमान
कुलशीलेभ्योऽन्यगोत्रेभ्यः कन्यां याचयेत् । तादृशाय वराय कन्या दातव्या। कन्याकुलज्येष्ठेन वरकुलज्येFठाय नालिकेरक्रमुकजिनोपवीतव्रीहिर्वाहरिद्रादानेन खखदेशकुलोचितेन कन्यादानं कार्य । तत्र गृह्यगुरु
वेदमन्त्रं पठेत् । स यथा-"ॐ अह परमसौभाग्याय, परमसुखाय, परमभोगाय, परमधर्माय, परमयशसे, परमसन्तानाय भोगोपभोगान्तरायव्यवच्छेदाय, इमाममुकनाम्नी कन्याममुकगोत्राममुकनाम्ने वराय
अमुकगोत्राय ददाति, प्रतिगृहाण अहं ॐ।" ततः सर्वेभ्यो लोकेभ्यः कन्यापक्षीयास्ताम्बूलं ददति । तथा च हैदरस्थे विवाहकाले वरपितर्यमृते नान्यस्मै सा कन्या देया। उक्तं च यतः-"सकृजल्पन्ति राजानः सकृज
ल्पन्ति पण्डिताः । सकृत् प्रदीयते कन्या त्रीण्येतानि सकृत् सकृत् ॥१॥” तथा बरोऽपि तस्यै कन्याय वस्त्राभरणगन्धप्रसाधनादि सोत्सवं तत्पितृगृहे दद्यात् । कन्यापित्रापि वराय सपरिजनाय भोजनं समहो
-CROGGAGEMORSCOORDGAORS
lan Education interne
- ForPrivate&Personal use Only
how.jainelibrary.org