________________
आचारदिनकरः
॥ ३१ ॥
Jain Education Inter
कन्या विकृता यथा - " अधिकाङ्गी च हीनाङ्गी कपिला व्योमदृक् तथा । भीषणा भीषणाह्वा च त्याज्या कन्या विचक्षणैः ॥ १ ॥ देवर्षिग्रहतारार्चिर्नदीवृक्षादिनामिकाम् । वर्जयेद्रोमशां कन्यां पिङ्गाक्षीं घर्घरखराम् ॥ २ ॥” कन्यादाने वरस्य विकृतं कुलं यथा - "हीन क्रूरवधूकं च दरिद्रं व्यसनान्वितम् । कुलं विवर्जयेत्कन्यादानेऽल्पपुत्रकं तथा ॥ १ ॥ मूर्ख निर्धनदूरस्थशूरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणामपि देया न कन्यका ॥ २ ॥ ततः अविकृतकुलयोर्द्वयोर्विवाहसंबन्धो योग्यः । विकृतकुलयोर्द्वयोरपि तथा पञ्चशुद्धीर्नि रीक्ष्य वधूवरयोः संयोगो विधेयः । ता यथा - "राश्योर्योन्योश्च गणयोर्नाड्योस्तत्र च वर्गयोः । शुद्धिं निरीक्ष्य कर्त्तव्यो वरवध्वोश्च सङ्गमः ॥ १ ॥ तथा च - "कुलं च शीलं च सनाथता च विद्या च वित्तं च वपुर्वयश्च । वरे गुणाः सप्त विलोकनीया अतः परं भाग्यवशा हि कन्या ॥ १ ॥ गर्भाष्टमात्परं पाणिग्रहमर्हति कन्यका । एकादशाब्दीं यावच्च तत ऊर्ध्वं रजखला ॥ २ ॥ राकेति कथ्यते सा तु विवाहं शीघ्रमर्हति । वरं प्राप्य चन्द्रबले तुच्छेऽपि हि महोत्सवे ॥ ३ ॥” यत उक्तं- “ वर्षमासदिनादीनां शुद्धिं राकाकरग्रहे । नालोकयेच्चन्द्रबलं वरं प्राप्य विवाहयेत् ॥ १ ॥ नरस्यादाष्टकादूर्ध्वं विवाहोऽशीतिमध्यतः । ततो न कल्पते येन स शुक्ररहितो
१ 'पुरुष' इत्यपि कचित् । २ 'विधापयेत्' इत्यपि पाठः । ३ अशीतिवर्षवयस्कः पुमान् विवाहं कुर्यादिति नास्य वचनस्य तात्पर्य, ततः परमेव शुक्रर हितत्वस्य तस्योपदेशात्, किन्तु मध्यत इति कथनात् तत्पर्यन्तमेव शुक्रानुवृत्तिरिति ज्ञात्वैव सत्यवशिष्टे संभोगक्षम आयुषि योग्ये विवाहं कुर्यादित्येतत्तात्पर्यम् । एतदपि शतायुरधिकृत्योक्तं, सम्प्रति तु शुक्ररहितत्व मसुरहितत्वं वा पष्टिसप्ततिवर्षायुष्कस्येति न परोक्षमितिज्ञास्यैव विवाहं कुर्यात् तदवधिश्च तादृशसंयोगाधीनः ।
For Private & Personal Use Only
विभागः १ विवाहवि.
॥ ३१ ॥
www.jainelibrary.org