________________
आचार- दिनकरः
॥३०॥
स्तथा शुक्रो वारा विद्यागमे शुभाः । मध्यमौ दिननाथेन्दू त्याज्यौ कुजशनैश्चरौ ॥ २॥ अमावास्याष्टमी चैव विभागः १ प्रतिपच्च चतुर्दशी। पाठे वाः सदारंभे रिक्ताष्टमी नवम्यपि ॥३॥” अथोपनयनसदृशे दिने लग्ने च
अध्ययन. विद्यारंभसंस्कारमारभेत । तस्य चायं विधिः-गृह्यगुरुः प्रथमविधिनोपनीतस्य पुरुषस्य गृहे पौष्टिकं कुर्यात् ।। ततो गुरुर्देवायतने धर्मागारे वा कदंबवृक्षतले वा कुशासनस्थः खयं शिष्यं च वामपार्श्वे कुशासने निवेश्य तद्दक्षिणकर्ण संपूज्य सारखतमन्नं त्रिः पठेत् । ततो गुरुः खगृहे वा अन्योपाध्यायशालायां वा पौषधागारे वा शिष्यं नरवाहनाश्वाधिरूढं मङ्गलगीतेषु गीयमानेषु दानेषु दीयमानेषु वायेषु वाद्यमानेषु यतिगुरोः। सकाशं नीत्वा मण्डलीपूजापूर्व वासाक्षेपं कारयित्वा पाठशालायां नयेत् । ततः शिष्यो गुरोः पुरो निवेश्य इति शिक्षाश्लोकान् पठेत् , यथा-"अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया । नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥१॥ यासां प्रसादादधिगम्य सम्यक् शास्त्राणि विन्दन्ति परंपराज्ञाः । मनीषितार्थप्रतिपा|दिकाभ्यो नमोऽस्तु ताभ्यो गुरुपादुकाभ्यः ॥२॥ सत्येतस्मिन्नरतिरतिदं गृह्यते वस्तु दूरादप्यासन्नेऽप्यसति तु मनः स्थाप्यते नैव किश्चित् । पुंसामित्यप्यवगतवतामुन्मनीभावहेतावित्थं बाढं भवति न कथं सद्गुरूपासनायाम् ॥ ३ ॥ इति मत्वा त्वया वत्स त्रिशुद्ध्योपासनं गुरोः । विधेयं येन जायन्ते गी(कीर्तिधृतिश्रियः ॥३०॥ ॥४॥” इति शिष्यस्य शिक्षां दत्त्वा तस्माच स्वर्णवस्त्रदक्षिणां गृहीत्वा स्वगृहं ब्रजेत् । तत उपाध्यायः स
१ पदज्ञाः इत्यपि पाठः।
AC-%CSC
-54-10
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org