SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern मिसेवायां कपटं मा कृथाः कचित् । ब्रह्मस्त्रीभ्रूणगोरक्षादेवर्षिगुरुसेवनम् ॥ २ ॥ अतिथीनां पूजनं च कुर्या दानं यथाधनम् । अघात्यघातं मा कुर्या मा वृथा परतापनम् ॥ ३ ॥ उपवीतमिदं स्थाप्यमाजन्म विधिवत्वया । शेषः शिक्षाविधिः कथ्यचातुर्वर्ण्यस्य पूर्ववत् ॥ ४ ॥ ततः स बटूकृतो गृह्यगुरवे स्वर्णवस्त्र धेन्वन्नदानं कुर्यात् । अत्र बटूकरणे वेदीचतुष्किकासमवसरणचैत्यवन्दनव्रतानुज्ञाव्रतविसर्गगोदानवासःक्षेपादि | नास्ति । इति बटूकरणविधिः- “ पौष्टिकस्योपकरणं मौञ्जी कौपीनवल्कले । उपवीतं स्वर्णमुद्रा गावः सङ्घस्य | सङ्गमः ॥ १ ॥ तीर्थोदकानि वस्त्राणि चन्दनं दर्भ एव च । पञ्चगव्यं बलिकर्म तथा वेदी चतुष्किका ॥ २ ॥ चतुर्मुखप्रतिमा च दण्डः पालाश एव च । इत्यादिवस्तुसंयोगो व्रतबन्धे विधीयते ॥ ३ ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने उपनयनादिकीर्त्तनो नाम द्वादश उदयः ॥ १२ ॥ त्रयोदश उदयः । अथाध्ययनारंभविधिः । "विद्यारंभोऽश्विनीमूलपूर्वासु मृगपञ्चके । हस्ते शतभिषक्वातिचित्रासु श्रवणद्वये ॥ १ ॥ बुधो गुरु १ 'शिक्षाक्रमः' इत्यपि पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy