SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आचार- पुरो व्रतानुज्ञा दद्यात् । सा यथा-"सम्यक्त्वेनाधिष्ठितानि व्रतानि द्वादशैव हि । धार्याणि भवता नैव || विभागः१ दिनकरः1कार्यः कुलमदस्त्वया ॥१॥ जैनर्षीणां तथा जैनब्राह्मणानामुपासनम् । विधेयं चैव गीतार्थाचीर्ण कार्य तप-1 | उपनयन. शास्त्वया ॥२॥ न निन्द्यः कोऽपि पापात्मा न कार्य स्वप्रशंसनम् । ब्राह्मणेभ्यस्त्वयामान्नं दातव्यं हितमिच्छता ॥२८॥ ॥३॥ शेषं चतुर्वर्णशिक्षाश्लोकव्याख्यानमाचरेत् । उत्तरीयपरिभ्रंशे भङ्गे वाप्युपवीतवत् ॥४॥ कार्य व्रतं प्रेतकर्मकरणं वृषल त्वया । युक्तिरेषोत्तरासङ्गानुज्ञायां च विधीयते ॥५॥क्षत्राणामथ वैश्यानां देशकाला दियोगतः । त्यक्तोपवीतानां कार्यमुत्तरासङ्गयोजनम् ॥६॥ धर्मकार्ये गुरोइष्टौ देवगुर्वालयेऽपि च । धार्यस्तहाथोत्तरासङ्गः सूत्रवत्प्रेतकर्मणि ॥७॥ अन्येषामपि कारूणां गुर्वनुज्ञां विनापि हि । गुरुधर्मादिकार्येषु उत्तरा सङ्ग इष्यते ॥८॥” इति व्याख्याय गुरुः शिष्यस्य चैत्यवन्दनं कारयेत् । परमेष्ठिमन्त्रोचारणं च मन्नव्याख्यानं पूर्ववत् । नवरं शूद्रादीनां 'नमो' स्थाने 'णमो' उच्चारयेत् इति गुरुसंप्रदायः । तत्र सशिष्यो गुरुरुत्सवे क्रियमाणे धर्मागारं व्रजेत् । तत्र मण्डलीपूजा गुरुनमस्कृतिवासाक्षेपादि पूर्ववत् । ततो मुनिभ्योऽन्नवस्त्रपात्रदानं । चतुर्विधसपूजा च ॥ इत्युपनयने शूद्रादीनां उत्तरीयकन्यासोत्तरासङ्गानुज्ञाविधिः॥ ॥अथ बटूकरणविधिः । यतो ब्राह्मणाः सम्यगुपनीता वेदविद्यागर्भा दुष्प्रतिग्रहवर्जिता अशद्वान्नभोजिनो माहनाचाररताः सर्वगृह्यसंस्कारप्रतिष्ठादिकर्मकृतः पूज्या भवन्ति । न ते माहनाः क्षत्रियादीनां नृपाणां शुभ्रषान्नपाक ॥२८॥ तदाज्ञाकरणाभ्युत्थानचाटुप्रशंसानमस्कारविनाभूताशीर्वाददानादिज्ञानकर्मकृषिवाणिज्यकरणतुरङ्गवृषभादि RANDUSACADASAMAND For Private & Personal Use Only www.jainelibrary.org Jain Education Inter
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy