________________
आचार- शामि' । यथा-"गावो भूमिः सुवर्ण च रत्नानि पञ्च नक्तकाः । गजाश्वा इति दानं तदष्टधा परिकीर्तयेत् विभागः१ दिनकरः ६॥१॥ एतच्चाष्टविधं दानं विप्राणां गृहमेधिनाम् । देयं, न चापि यतयो गृह्णन्त्येतच्च निःस्पृहाः ॥२॥ यतिभ्यो । उपनयन
भोजनं वस्त्रं पात्रमौषधपुस्तके । दातव्यं द्रव्यदानेन तौ द्वौ नरकगामिनौ ॥३॥” ततः पूर्व गोदानं, उपनीतो ॥२७॥
धेनुं सवत्सां कपिलां पाटलांतदभावे श्वेतांवा लपितचर्चितभूषितांपुरः समानीय पुच्छे धृत्वा रूप्यखुरां स्वर्ण-४ शृङ्गी ताम्रपृष्ठां कांस्यमयदोहनपात्रां गुरवे दद्यात् । गुरुस्तत्पुच्छं करे धृत्वा इति वेदमत्रं पठेत् । यथा-"ॐ अहं गौरियं, धेनुरियं, प्रशस्यपशुरियं, सर्वोत्तमक्षीरदधिघृतेयं, पवित्रगोमयमूत्रेयं, सुधास्राविणीयं, रसोद्भाविनीयं, पूज्येयं, हृद्येयं, अभिवाद्येयं, तहत्तेयं त्वया धेनुः, कृतपुण्यो भव प्राप्तपुण्यो भव, अक्षय्यं दानमस्तु अहं ॐ।" इत्युक्त्वा गृह्यगुरुर्धेनुं गृह्णीयात् । शिष्यः तया सह द्रोणमात्राणि सप्त धान्यानि तुलामात्रान् षड्रसान् नरतृप्तिमात्राः सप्त विकृतीर्दद्यात् इति गोदानं । अन्येषु सर्वेषु भूमिरत्नादिदानेषु मनो यथा -"ॐ अहँ एकमस्ति, दशकमस्ति, शतमस्ति, सहस्रमस्ति, अयुतमस्ति, लक्षमस्ति, प्रयुतमस्ति, कोव्यस्ति 81 कोटिदशकमस्ति कोटिशतमस्ति, कोटिसहस्रमस्ति, कोट्ययुतमस्ति, कोटिलक्षमस्ति, कोटिप्रयुतमस्ति, कोटाकोटिरस्ति, सङ्ख्येयमस्ति, असङ्ख्येयमस्ति, अनन्तमस्ति अनन्तानन्तमस्ति, दानफलमस्ति, तदक्षय्यं दानमस्तु ॥ २७ ॥ ते अहं ॐ।" इति परेषां दानानां मत्रपाठः । अत्रोपनयने गोदानस्यैव निश्चयः । शेषाणि दानानि क्रमेणान्यदापि दीयन्तां । गोदानादि गृह्यगुरुविप्रेभ्य एव देयं न यतिषु निःस्पृहेषु । यतिभ्योऽन्नपानवस्त्रपात्रभे
AMERICAUSAMROADS
SCARRANGA
Jain Education Inter
For Private & Personal Use Only
Tiwww.jainelibrary.org