SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ २५ ॥ Jain Education Intern उपनयन. नरेन्द्राणां नागनीच नियोगिनाम् ॥ ४ ॥ नारीणां च नदीनां च लोभिनां पूर्ववैरिणाम् । कार्य विना स्थाव- १ विभागः १ राणां अहिंसा देहिनामपि ॥ ५ ॥ नासत्याहितवाक् चैवं विवादो गुरुभिर्न च । मातापित्रोर्गुरोश्चैव माननं परतत्त्ववान् ॥ ६ ॥ शुभशास्त्राकर्णनं च तथा नाभक्ष्यभक्षणम् । अत्याज्यानां न च त्यागोऽप्यघात्यानामघातनम् ॥ ७ ॥ अतिथौ च तथा पात्रे दीने दानं यथाविधि । दरिद्राणां तथान्धानामापद्भारभृतामपि ॥ ८ ॥ हीनाङ्गानां विकलानां नोपहासः कदाचन । समुत्पन्नक्षुत्पिपासाघृणाक्रोधादिगोपनम् ॥ ९ ॥ अरिषडुर्गविजयः पक्षपातो गुणेषु च । देशाचाराचरणं च भयं पापापवादयोः ॥ १० ॥ उद्वाहः सदृशाचारैः समजात्यन्यगोत्रजैः । त्रिवर्गसाधनं नित्यमन्योन्याप्रतिबन्धतः ॥ ११ ॥ परिज्ञानं खपरयोर्देशकालादिचिन्तनम् । सौजन्यं दीर्घदर्शित्वं कृतज्ञत्वं सलज्जता ॥ १२ ॥ परोपकारकरणं परपीडनवर्जनम् । पराक्रमः परिभवे सर्वत्र | क्षान्तिरन्यदा ॥ १३ ॥ जलाशयश्मशानानां तथा दैवतसद्मनाम् । निद्राहाररतादीनां सन्ध्यासु परिवर्जनम् ॥ १४ ॥ प्रदेशोल्लङ्घनं चैव तटे शयनमेव च । कूपस्य वर्जनं नद्या लङ्घनं तरणीं विना ॥ १५ ॥ गुर्वासनादिशय्यासु तालवृन्ते कुभूमिषु । दुर्गोष्ठीषु कुकार्येषु सदैवासनवर्जनम् ॥ १६ ॥ न लङ्घनं च गर्त्तादेर्न दुष्टखामिसेवनम् । न चतुर्थीन्दुनग्नस्त्रीशक्रचापविलोकनम् ॥ १७ ॥ हस्त्यश्वनखिनां चापवादिनां दूरवर्जनम् । दिवा १ जात्या ब्राह्मणत्वादिना समेन गोत्रेण काश्यपादिना भिन्नेन सदृशाचारेण वरेणाधिवाह स्त्रिवर्गसाधनमन्यादृशस्स काममात्र फलकत्वात्सभ्य समागमः । २ " श्वापदादीनां" इत्यपि पाठः । For Private & Personal Use Only ॥ २५ ॥ ww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy