________________
%
A
R-54-
॥७॥ रणे शत्रुसमाकीर्णे धार्यों वीर्यरसो हृदि । युद्धे मृत्युभयं नैव विधेयं सर्वथापि हि ॥ ८ ॥ गोब्राह्मणार्थे देवार्थे गुरुमित्रार्थ एव च । खदेशभङ्गे युद्धेऽत्र सोढव्यो मृत्युरप्यलम् ॥९॥ ब्राह्मणक्षात्रयो व क्रियाभेदोऽस्ति कश्चन । विहायान्यव्रतानुज्ञाविद्यावृत्तिप्रतिग्रहान् ॥१०॥ दुष्टनिग्रहणं युक्तं लोभं भूमिप्रतापयोः। ब्राह्मणव्यतिरिक्तं च क्षत्रियो दानमाचरेत् ॥११॥” इति क्षत्रियव्रतादेशः॥ ॥ अथ वैश्यत्रतादेशः"त्रिकालमहत्पूजा च सप्तवेलं जिनस्तवः । परमेष्ठिस्मृतिश्चैव निग्रन्थगुरुसेवनम् ॥१॥ आवश्यक द्विकालं च द्वादशवतपालनम् । तपोविधिहस्था) धर्मश्रवणमुत्तमम् ॥२॥ परनिन्दावर्जनं च सर्वत्राप्युचितक्रमः। वाणिज्यपाशुपाल्याभ्यां कर्षणेनोपजीवनम् ॥ ३ ॥ सम्यक्त्वस्यापरित्यागः प्राणनाशेऽपि सर्वथा । दानं मुनिभ्य आहारपात्राच्छादनसद्मनाम् ॥ ४ ॥ कर्मादानविनिर्मुक्तं वाणिज्यं सर्वमुत्तमम् । उपनीतेन वैश्येन कर्तव्यमिति यत्नतः ॥५॥” इति वैश्यत्रतादेशः॥ ॥ अथ चातुर्वर्ण्यस्य समानो व्रतादेशः-"निजपूज्यगुरुप्रोक्तं देवधर्मादिपालनम् । देवार्चनं साधुपूजा प्रणामो विप्रलिङ्गिषु ॥१॥ धनार्जनं च न्यायेन परनिन्दावि वर्जनम् । अवर्णवादोन कापि राजादिषु विशेषतः ॥२॥ स्वसत्त्वस्यापरित्यागो दानं वित्तानुसारतः। आयोचितो व्ययश्चैव यथाकाले च भोजनम् ॥ ३॥ न वासोऽल्पजले देशे नदीगुरुविवर्जिते । न विश्वासो
यत्कर्मबन्धने निमित्तं न भवति तादृशं वाणिज्यं सर्वमेवोत्तममिति तात्पर्यम्, वस्तुतस्तु तादृशं तन्न संभवतीति धर्मशास्त्रनियममनुरुध्य सर्वविध तदुत्तममिति तदाकूतम् ।
RESC-CASEARN
54-54-%2564-5
RSA
आ.दि.५ Jain Education in
For Private & Personal Use Only
www.jainelibrary.org