________________
Jain Education Intert
इन्दुर्दिवाकरतया रविरिन्दुरूपः पातालमंबरमिला सुरलोक एव । किं जल्पितेन बहुधा भुवनत्रयेऽपि तन्नास्ति यन्न विषमं च समं च तस्मात् ॥ ६ ॥ सिद्धान्तोदधिनिर्मन्धान्नवनीतमिवोद्धृतम् । परमेष्ठिमहामन्त्रं धारयेद् हृदि सर्वदा ॥ ७ ॥ सर्वपातकहतीरं सर्ववाञ्छितदायकम् । मोक्षारोहणसोपानं मन्त्रं प्राप्नोति पुण्यवान् ||८|| धार्योऽयं भवता यत्नात् न देयो यस्य कस्यचित् । अज्ञानेषु श्रावितोऽयं शपत्येव न संशयः ॥ ९ ॥ न स्मर्त्तव्योऽपवित्रेण न शठेनान्यसंश्रयैः । नाविनीतेन नो दीर्घशब्देनापि कदाचन ॥ १० ॥ न बालानां नाशुचीनां नाधर्माणां न दुर्दशाम् । नापूतानां न दुष्टानां दुर्जातीनां न कुत्रचित् ॥ ११ ॥ अनेन मन्त्रराजेन भूयास्त्वं विश्वपूजितः । प्राणान्तेऽपि परित्यागमस्य कुर्यान्न कुत्रचित् ॥ १२ ॥ गुरुत्यागे भवेद्दुःखं मन्त्रत्यागे दरिद्रता । गुरुमन्त्र परित्यागे सिद्धोऽपि नरकं व्रजेत् ॥ १३ ॥ इति ज्ञात्वा सुगृहीतं कुर्यान्मन्त्रममुं सदा । सेत्स्यन्ति सर्वकार्याणि तवास्मान्मत्रतो ध्रुवम् ॥ १४ ॥ गुरुणेति शिक्षित उपनीतस्त्रिः प्रदक्षिणीकृत्य " नमोऽस्तु " २ इति कथयन् गुरुं नमस्कुर्यात् । गुरवे खर्णजिनोपवीतं शुभ्रकौशेयनिवसनं स्वर्णमौञ्जीं च यथासंपत्त्या दद्यात् । सर्वस्यापि सङ्घस्य तांबूलवस्त्रदानम् ॥ इति उपनयने व्रतबन्धविधिः ॥ ॥ अथ व्रतादेशविधिः । तस्मिन्नेव क्षणे तस्मिन्नेव सङ्घसङ्गमे तस्मिन्नेव गीतवाद्याद्युत्सवे तस्मिन्नेव वेदिचतुष्किकाप्रतिस्थापनसंयोगे व्रतादेशमारभेत । तस्य चायं क्रमः -- गृह्यगुरुः उपनीतपुरुषस्य कार्पासकौशेयानि अन्तरयोत्तरीयान्यपनीय मौञ्जी कौपीनोपवी
१ 'जातस्त्वं' इत्यपि पाठः ।
For Private & Personal Use Only
www.jainelibrary.org