SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ २२॥ 4%-%25AGRAMGAROGRX "ॐ अहं नवब्रह्मगुप्ती: खकरणकारणानुमतीर्धारयेस्तदनन्तरमक्षय्यमस्तु ते व्रतं खपरतरणतारणसमर्थो भव विभागः१ अहं ॐ।" क्षत्रियस्य पुन:-"करणकारणाभ्यां धारयः खस्य तरणसमर्थो भव ।” वैश्यस्य पुनः-“करणेन है उपनयन. धारयः खस्य तरणसमर्थो भव ।" शेषं पूर्ववत् । इति वेदमन्त्रेण पञ्चपरमेष्ठिमनं भणन् उपनेयस्य कण्ठे जिनोपवीतं स्थापयेत् । तत उपनेयस्त्रिः प्रदक्षिणीकृत्य "नमोस्तु २" कथयन् गुरुं प्रणमति । गुरुरपि निस्तारपारगो भवेत्याशीर्वादयेत् । ततो गृद्यगुरुः पूर्वाभिमुखो जिनप्रतिमाग्रे शिष्यं वामपार्श्वे निवेश्य सर्वजगत्सारं महा-1 गमक्षीरोदधिनवनीतं सर्ववाञ्छितदायकं कल्पद्रुकामधेनुचिन्तामणितिरस्कारहेतुं निमेषमात्रस्मरणप्रदत्तमोक्षं पञ्चपरमेष्ठिमनं गन्धपुष्पपूजिते दक्षिणकर्णे त्रिः श्रावयेत् । ततस्त्रिस्तन्मुखेनैनमुच्चारयेत् । यथा-"नमो अरिहै ताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोएसव्वसाहणं ।” तस्य मन्त्रप्रभावं श्राव येत् । तद्यथा-"सोलससु अक्खरेसु इक्विक अक्खरं जगुज्जो । भवसयसहस्समहणो जम्मिठिओ पंचनवकारो॥१॥ थंभेइ जलं जलणं चिंतिअमित्तोअ पंचनवकारो। अरिमारिचोरराउलघोरुवसग्गं पणासेई ॥२॥ एकत्र पञ्चगुरुमन्नपदाक्षराणि विश्वत्रयं पुनरनन्तगुणं परत्र । यो धारयत्किल कुलानुगतं ततोऽपि वन्दे महागुरुतरं परमेष्टिमन्त्रम् ॥३॥ ये केचनापि सुषमाद्यरका अनन्ता उत्सर्पिणीप्रभृतयः प्रययुर्विवर्ताः । तेष्व-|| प्ययं परतरः प्रथितः पुरापि लब्ध्वैनमेव हि गताः शिवमत्र लोकाः ॥ ४॥ जग्मुर्जिनास्तदपवर्गपदं यदैव विश्व ४ ॥२२॥ वराकमिदमत्र कथं विनाऽस्मात् । एतद्विलोक्य भवनोद्धरणाय धीरैर्मनात्मकं निजवपुर्निहितं तदात्र ॥५॥ RAAKAASRANAA9 Jan Education inter For Private & Personal use only Siww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy