________________
Jain Education Internat
शुक्रसोमवुधेष्वपि । क्षुरकर्म विधेयं स्यात्सद्वले चन्द्रतारयोः ॥ २॥ न पर्वसु न यात्रायां न च स्नानात्परात्परम् । न भूषितानां नो सन्ध्यात्रितये निशि नैव च ॥ ३ ॥ न सङ्ग्रामे नावने वा नोक्तान्यतिथिवारयोः । नान्यत्र मङ्गले कार्ये क्षुरकर्म विधीयते ॥ ४ ॥ क्षौरर्क्षेषु खकुलविधिना चौलमाहुर्मुनीन्द्राः केन्द्रायातैर्गुरुभृगुवुधैस्तत्र सूर्ये ज्वरश्च । शस्त्रान्नाशो धरणितनये पङ्गता चार्कपुत्रे शीतज्योतिष्वपचिततनौ निश्चितं नाश एव ॥ ५ ॥ षष्ट्यष्टम्यौ चतुर्थी च सिनीवालीं चतुर्दशीम् । नवमीं चार्कमन्दारान् क्षुरकर्मणि वर्जयेत् ॥ ६ ॥ धनव्ययत्रिकोण गैरसग्रहैर्मृतावपि । क्षुरक्रिया न शोभना शुभेषु पुष्टिकारिणी ॥ ७ ॥” ततो बालकस्यादित्यबलयुते मासे चन्द्रताराबलयुते दिने उक्तेषु तिथिवारर्क्षेषु कुलाचारानुसारेण कुलदेवतारूपे अन्यग्रामे वने पर्वते वा गृहे वा पूर्व शास्त्रोक्तरीत्या पौष्टिकं विदध्यात् । ततो मातृपूजा पूर्ववदेव षष्ठीपूजावर्जितं ( सर्व ) । ततः कुलाचारानुसारेण नैवेद्यदेवपक्कान्नादिकरणं । ततो बालं गृह्य गुरुः सुस्नातं आसने निवेश्य बृहत्नात्रविधिकृतेन जिनस्नात्रोदकेन शान्तिदेवी मन्त्रेणाभिषिश्चेत्। ततः कुलक्रमागतनापितकरेण मुण्डनं कारयेत् । शिरोमध्यभागे शिखां स्थापयेत् वर्णत्रयस्य । शूद्रस्य पुनः सर्वमुण्डनमेव चूडाकरणे क्रियमाणे अमुं वेदमन्त्रं पठेत् । यथा - "ॐ अर्ह ध्रुवमायुर्भुवमारोग्यं ध्रुवाः श्रियो ध्रुवं कुलं ध्रुवं यशो ध्रुवं तेजो ध्रुवं कर्म ध्रुवा च कुलसन्ततिरस्तु अर्ह ॐ ।” | इति सप्तवेलं पठन् शिशुं तीर्थोदकैरभिषिञ्चेत् । गीतवाद्यादि सर्वत्र योज्यं । ततो बालकं पञ्चपरमेष्ठिपठनपूर्व आसनादुत्थाप्य स्नापयेत् । चन्दनादिभिरनुलेपयेत् । शुभ्रवासांसि परिधापयेत् । भूषणैर्भूषयेत् । ततो
For Private & Personal Use Only
www.jainelibrary.org