SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आचार Iरप्रोक्तं पौष्टिकं सर्वे विधेयं । षष्ठीवर्जितं मातृकाष्टकपूजनं पूर्ववद्विधेयं । ततः खकुलानुसारेण अन्यग्रामे विभागः १ दिनकरः कुलदेवतास्थाने पर्वते नदीतीरे गृहे वा कर्णवेध आरभ्यते । तत्र मोदकनैवेद्यकरणगीतगानमङ्गलाचारप्रभृति चूडाकरण खखकुलागतरीत्या करणीयं । ततः बालं सुखासने पूर्वाभिमुखमुपवेशयेत् । तस्य कर्णवेधं विदध्यात् । तत्र गुरुरमुं वेदमन्त्रं पठेत् । यथा-"ॐ अहं श्रुतेनाडैरुपाङ्गैः कालिकैरुरुकालिकैः पूर्वगतैश्चूलिकाभिः परिकर्मभिः 18| सूत्रैः पूर्वानुयोगैः छन्दोभिलक्षणैर्निरुक्तैर्धर्मशास्त्रैविडकर्णी भूयात् अहं ॐ ॥ शूद्रादेस्तु "ॐ अहं तव श्रुतिद्वयं हृदयं धर्माविद्धमस्तु ।" इत्येव वाच्यं । ततो बालं यानस्थं नरनार्युत्सङ्गस्थं वा धर्मागारं नयेत् । तत्र मण्डली. पूजां पूर्वोक्तविधिना विधाय शिशु यतिगुरुपादाने लोटयेत् । यतिगुरुर्विधिना वासक्षेपं कुर्यात् । ततो बालं तद्गृहं नीत्वा गृह्यगुरुः कर्णाभरणे परिधापयेत् । यतिगुरुभ्यश्चतुर्विधाहारवस्त्रपात्रदानं गृह्यगुरवे वस्त्रस्वर्णदानं च । “पौष्टिकस्योपकरणं मातृपूजाकुलोचितम् । अन्यद्वस्तु कर्णवेधे योजनीयं महात्मभिः॥१॥” इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने कर्णवेधसंस्कारकीर्तनो नाम दशम उदयः ॥१०॥ एकादश उदयः। ॥१७॥ अथ चूडाकरणसंस्कारविधिः ॥ ११ ॥ "हस्तत्रये मृगज्येष्ठे पौष्णादित्यश्रुतिद्वये । एकद्वित्रिपञ्चसप्तत्रयोदशदशखपि ॥१॥ एकादशाख्यतिथिषु | +CUSSSSSACROSSORUSSOS Jain Education Intern For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy