________________
आचार- चैत्याभावे गृहप्रतिमायामेवायं विधिः। ततस्तयैव रीत्या पौषधागारमागच्छेत् । तत्र प्रविश्य भोजनमण्डली- विभागः१ दिनकरः तस्थाने मण्डलीपदं निवेश्य तत्पूजामाचरेत् । मण्डलीपूजाविधिर्यथा-शिशुजननी "श्रीगौतमाय नमः" इत्यु- नामकरण.
चरन्ती गन्धाक्षतपुष्पधूपदीपनैवेद्यैर्मण्डलीप पूजयेत् । मण्डलीपट्टोपरि स्वर्णमुद्राः१० रूप्यमुद्राः १० क्रमुकाः 13 १०८ नालिकेराणि २९ वस्त्रहस्तान २९ स्थापयेत् । ततः सपुत्रा स्त्री त्रिः प्रदक्षिणीकृत्य यतिगुरुं नमस्कुर्यात् ।। तनवभिः स्वर्णरूप्यमुद्राभिः गुरोर्नवाङ्गपूजां कुर्यात् । निरुञ्छनारात्रिके च विधाय क्षमाश्रमणपूर्व करौ
संयोज्य “वासरकेवं करेह" इति शिशुमाता कथयति । ततो यतिगुरुः वासान् ॐकार-हींकार-श्रींकार-संनि-11 18| वेशेन कामधेनुमुद्रया वर्द्धमानविद्यया परिजप्य मातृपुत्रयोः शिरसि क्षिपेत् । तत्रापि तयोः शिरसि-"ॐ दाहीं श्रीं अक्षरसंनिवेशं कुर्यात् । ततो बालकस्य चन्दनेन साक्षतं तिलकं विधाय कुलवृद्धावचनानुवादेन
नामस्थापनं कुर्यात् । ततस्तयैव युक्त्या सर्वैःसह खगृहं गच्छन्ति । यतिगुरुभ्यश्चतुर्विधाहारवस्त्रपात्रदानं गृहि-| 8|गुरवे वस्त्रालङ्कारस्वर्णदानं । “नान्दी मङ्गलगीतानि गुरुयोतिषिकान्वितः । प्रभूतफलमुद्राश्च वस्त्राणि विवि-|
धानि ह ॥१॥ वासाश्च चन्दनं दूर्वा नालिकेरा धनं बह । नामसंस्कारकार्येषु वस्तूनि परिकल्पयेत् ॥२॥" इत्याचार्यश्रीवर्डमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने नामकरणसंस्कारकीर्तनो नामाष्टम उदयः ॥८॥ ॥१५॥
Jan Education internet
For Private & Personal Use Only
rww.jainelibrary.org