SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आचार- दिनकरः ॥१४॥ GOSSAGE+CG पञ्चगव्यजिनलात्रोदकसर्वोषधिजलतीर्थजलैः लपितस्य वस्त्राभरणादि परिधापयेत् । तथा च नारीणां सूतक-विभागः १ लानं पूर्णेष्वपि सूतकदिवसेषु नानक्षत्रेषु नच सिंहगजयोनिनक्षत्रेषु कुर्यात् । आर्द्रनक्षत्राणि दश यथा- नामकरण. "कृत्तिका भरणी मूलमाा पुष्यपुनर्वसू। मघा चित्रा विशाखा च श्रवणो दशमस्तथा ॥१॥ आधिष्ण्यानि चैतानि स्त्रीणां लानं न कारयेत् । यदि स्नानं प्रकुर्वीत पुनः सूतिर्न विद्यते ॥२॥ सिंहयोनिर्धनिष्ठा च पूर्वाभाद्रपदं तथा । भरणी रेवती चैव गजयोनिर्विचार्यते ॥३॥” कदाचित्पूर्णेषु सूतकदिवसेष्वेतानि नक्षत्राण्यायान्ति तदा दिनैकैकान्तरेण शुचिकर्म विधेयम् । “पूजावस्तु पञ्चगव्यं निजगोत्रोद्भवो जनः । तीर्थोदकानि संस्कारे शुचिकर्मणि निर्दिशेत् ॥१॥” इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने शुचिसंस्कारकीर्तनो नाम सप्तम उदयः ॥७॥ अष्टम उदयः। अथ नामकरणसंस्कारविधिः॥८॥ "मृध्रुवक्षिपचरेषु भेषु सूनोविधेयं खलु जातकर्म । गुरौ भृगौ वापि चतुष्टयस्थे सन्तः प्रशंसन्ति च नामधेयम् ॥१॥ शुचिकर्मदिने अथवा तद्वितीय तृतीये वा शुभदिने शिशोश्चन्द्रबले गुरुः सज्योतिषिकस्तद्द्वहे ॥१४॥ Jain Education inter For Private & Personal Use Only THww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy