________________
आचार- दिनकरः
॥१४॥
GOSSAGE+CG
पञ्चगव्यजिनलात्रोदकसर्वोषधिजलतीर्थजलैः लपितस्य वस्त्राभरणादि परिधापयेत् । तथा च नारीणां सूतक-विभागः १ लानं पूर्णेष्वपि सूतकदिवसेषु नानक्षत्रेषु नच सिंहगजयोनिनक्षत्रेषु कुर्यात् । आर्द्रनक्षत्राणि दश यथा- नामकरण. "कृत्तिका भरणी मूलमाा पुष्यपुनर्वसू। मघा चित्रा विशाखा च श्रवणो दशमस्तथा ॥१॥ आधिष्ण्यानि चैतानि स्त्रीणां लानं न कारयेत् । यदि स्नानं प्रकुर्वीत पुनः सूतिर्न विद्यते ॥२॥ सिंहयोनिर्धनिष्ठा च पूर्वाभाद्रपदं तथा । भरणी रेवती चैव गजयोनिर्विचार्यते ॥३॥” कदाचित्पूर्णेषु सूतकदिवसेष्वेतानि नक्षत्राण्यायान्ति तदा दिनैकैकान्तरेण शुचिकर्म विधेयम् । “पूजावस्तु पञ्चगव्यं निजगोत्रोद्भवो जनः । तीर्थोदकानि संस्कारे शुचिकर्मणि निर्दिशेत् ॥१॥” इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने शुचिसंस्कारकीर्तनो नाम सप्तम उदयः ॥७॥
अष्टम उदयः।
अथ नामकरणसंस्कारविधिः॥८॥ "मृध्रुवक्षिपचरेषु भेषु सूनोविधेयं खलु जातकर्म । गुरौ भृगौ वापि चतुष्टयस्थे सन्तः प्रशंसन्ति च नामधेयम् ॥१॥ शुचिकर्मदिने अथवा तद्वितीय तृतीये वा शुभदिने शिशोश्चन्द्रबले गुरुः सज्योतिषिकस्तद्द्वहे
॥१४॥
Jain Education inter
For Private & Personal Use Only
THww.jainelibrary.org