SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पञ्चम उदयः। अथ क्षीराशनसंस्कारविधिः॥ ५॥ तस्मिन्नेव जन्मतस्तृतीये चन्द्रार्कदर्शनस्याहि शिशोः क्षीराशनं । तद्यथा गुरुः पूर्वोक्तवेषधारी तीर्थोदकैर-18 मृतामन्त्रेणाष्टोत्तरशतवारमभिमन्त्रितैः शिशुमातुः स्तनौ चाभिषिच्य जनन्यङ्कस्थितं शिशु स्तन्यं पाययेत् । पूर्णाङ्कनासिकासक्तं स्तनं पूर्व पाययत् । स्तन्यं पिबन्तं शिशुं गुरुराशीर्वादयेत् । यथा वेदमन्त्रः- ॐ अर्ह जीवोऽसि, आत्मासि, पुरुषोऽसि, शब्दज्ञोऽसि, रूपज्ञोऽसि, रसज्ञोऽसि, गन्धज्ञोऽसि, स्पर्शज्ञोऽसि, सदा-181 हारोऽसि, कृताहारोऽसि, अभ्यस्ताहारोऽसि, कावलिकाहारोऽसि, लोमाहारोऽसि, औदारिकशरीरोऽसि, अनेनाहारेण तवाङ्गं वर्धता, बलं व तां, तेजो वर्द्धता, पाटवं वर्द्धतां, सौष्ठवं वर्द्धता, पूर्णायुर्भव, अहं ॐ" इति त्रिराशीर्वादयेत् । अमृतामन्त्रः- ॐ अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं स्रावय स्रावय खाहा ॥” इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने क्षीराशनसंस्कारकीर्तनो नाम पञ्चम उदयः ॥५॥ Jan Education inter For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy