________________
*
CROSS-
अश्विनी कृत्तिका चैव पुष्यो मृगशिरो मघा । पूर्वाफाल्गुनिका हस्तश्चित्रा मैत्रं च वासवः ॥ १॥ पूर्वा-2 भाद्रपदा पूर्वाषाढा मूलं श्रुतिस्तथा । रेवती चेति धिष्ण्यानि तानि पञ्चदशापि हि ॥२॥ त्रिंशन्मुहर्तनामानि कथयन्ति विचक्षणाः । एतेष्वेकं पुत्रकं च कुर्वीत खलु पूर्ववत् ॥३॥ तस्मिन्नकृते अन्यस्यैकस्य विनाशः। आश्लेषाशतभिषग्भरणीखातिरैन्द्रिकाः। एतेषु पञ्चदशसु मुहूर्तेषु न च किंचन ॥४॥” इति नक्षत्रविधानं । ततः स्कन्धिकचतुष्टयं प्रगुणीक्रियते तद्विधिश्चायम्-तैर्वामकक्षाधः कृत्वा कल्पप्रावरणं विपरीतं कार्य, रजोहरणं मुखवस्त्रिकादि तैः कटोत्कटिसूत्रे दोरिकां विच्छित्रोद्यल्पं तथैव विपरीतं प्रावृत्य दण्डं विपरीतं संस्थाप्य कनिष्ठसाधु पुरतः कृत्वा सर्वज्येष्ठं पश्चात् कृत्वा चैत्ये व्रजन्ति । तत्र प्रविश्य विपरीतं रजो-1 हरणं विपरीतां मुखवस्त्रिका धारयित्वा कनिष्ठमग्रे कृत्वा विपरीतं शक्रस्तवं कथयन्ति “पुव्व जइ वीराइ" पश्चात् शांतिस्तवः पश्चात् शक्रस्तवः ततः ऐर्यापथिकी ततः पुनः निरन्तरयुक्त्या कल्पं प्रावृत्य ज्येष्ठमग्रे कृत्वा समरजोहरणमुखवस्त्रिकाभ्यामैर्यापथिकी। शकस्तवशान्तिस्तवक्रमकथनेन चैत्यवन्दनं कुर्वन्ति जयवीय रायपर्यन्तं, ततः "शिवमस्तु सर्वजगताम्" इत्यादि पठन्ति, ततो भगवन् “आवस्सी” इति कथयित्वा निजवसतौ यान्ति, वसतिद्वारमागताः पुनः कल्पमुत्तार्य सुवर्णजलेनाभ्युक्षणं गृह्णन्ति, वसतिमध्ये प्रविष्टा उष्णजलेन देहक्षालनं कुर्वन्ति, तत आचार्यमहर्द्धिककृतानशनमहातपखिबहुसुजनवल्लभस्य मरणे दिनत्रयमखाध्यायः एकदिनमुपवासः अन्येषां मरणे द्वयमपि न, ततोऽशुभे दिने उत्थापनं कायोत्सर्गाद्यारम्भो न क्रियते, शुभ
4
0
-42001-
आ. दि.२४
Jan Education inte
For Private & Personal Use Only
Miwww.jainelibrary.org
02