________________
आचार- कुर्यात, तत्र श्वेतसुगन्धिकुङ्कमाञ्चितं श्वेतवस्त्रत्रयं धारयेत्, एकं मध्यप्रस्तरणे एक प्रावरणे एकमुपरिप्रच्छादिनकरः दने, दिवा वा रात्री वा मृतस्य साधोमुखं तत्कालमेव मुखवस्त्रिकया प्रच्छादयेत् । पाणिपादाङ्गष्ठाङ्गलिम- अंतसंलेख
ध्यानि ईषदीषद विदारयेत्, करपादाङ्गुष्ठाङ्गुलीः परस्परं बनीयात्, यदा रात्रौ म्रियते तदा जागरणं का-का नाविधिः ॥१३८॥
यम् । तत्र ये शिष्याः शिशवः कातराः अगीतार्थाः ते सर्वे ततोऽपसारणीयाः । ये पुनर्गीतार्था अभीरवो| जितनिद्रा उपायकुशला आशुकारिणः अप्रमादास्तैस्तन्निकटे स्थातव्यं, प्रस्रवणमात्रमपि अपरिष्ठापितं पार्श्वे स्थापयितव्यं हृदये शिला दातव्या यदि शव उत्तिष्ठति ततो गीतार्था वामहस्तेन मात्रकात् मृत्रं गृहीत्वा तमाच्छोटयन्ति । मनो यथा "गाहाय मा उट्ट बुज्झ वुज्झ गुज्भ मा मुज्झ" इति निशि शवजागरणविधिः । ततो मृतकदेहं स्नपयित्वा कुंकुमकर्पूरादिभिर्विलिप्य तन्मुखे पञ्चरत्नं संस्थाप्य चोलपट्टपट्टीभ्यामावृत्य पूर्व प्रतिपादितवस्त्रान्वितायां सिढिकायां स्थापयेत् । मुखवस्त्रिकाविरोलिकाप्रभृति लिङ्गं पार्श्वे स्थाप-15 येत । केचिजिनकल्पिस्थविरकल्पित्रतिन्यनुसारेण द्वादशचतुर्दशपञ्चविंशत्युपकरणस्थापनमप्यामनन्ति । काञ्चनं कलधौतं च प्रवालं मौक्तिकं तथा । पञ्चमो रजपट्टश्च पञ्चरत्नमिति स्मृतम् ॥१॥" यत्र नक्षत्रे साधोः
प्राणप्रयाण स्यात् तत्र नक्षत्रं चिंत्यम् "विशाखा रोहिणी चैव व्युत्तराश्च पूनर्वसू । पञ्चचत्वारिंशन्मुहूर्तान्येहतानि प्रकीतयेत् ॥१॥” एतेषु नक्षत्रेषु मृतस्य साधोः पार्वे कुशमयं पुत्रकद्वयं कृत्वा लघुरजोहरणं मुखव-13
स्त्रिका हस्ते स्थापयेत् । मृतस्य वामबाहौ स्खचिहौ पुत्रको दोरकैबध्येते, तयोरकरणे अन्ययोर्विपत्तिर्भवति
॥१३८॥
Jain Education inte
For Private & Personal Use Only
VIDww.jainelibrary.org