SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ १३९ ॥ Jain Education Interna दिने जिनपूजा पूर्वकमुत्थापनं शुभकर्मप्रारम्भश्च । इति महापरिष्ठापनविधिः । तथा आचार्यादीनां कृतानशनानां वा मृतौ श्रद्धा रथिकादिशोभां कुर्वन्ति, परिष्ठापितशवस्यापि संस्कारकरणं श्राद्धानां कृत्यमिदम्“व्रते च योगोद्वहने तपस्युत्थापनाकृतौ । आवश्यके च सर्वत्र साम्यं साध्वीतपखिनोः ॥ १ ॥ वन्दने स्थापनाकार्ये सवस्त्रावश्यके तथा । एतेषु साधुसाध्वीनां भेदो नान्यत्र कुत्रचित् ॥ २ ॥ सवस्त्रावश्यके चैव परमेष्ठिप्रवन्दने । श्राद्धीश्राड्योर्गुरौ कार्ये भेदो नान्यत्र कुत्रचित् ॥ ३ ॥ सूतकं पिण्डदानं च परमप्यौर्ध्वदेहिकम् । शोको मृते परे साधौ मुनीनां नैव विद्यते ॥ ४ ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे यत्यन्तक्रिया कीर्तनो नाम द्वात्रिंशत्तम उदयः ॥ ३२ ॥ संपूर्ण यतिधर्मोत्तरायणम् । सर्वाग्रं यतिधर्मोत्तराणां श्लोका उभयमिलने आदितः गृहिधर्मयतिपूर्वोत्तरायन ग्रंथाग्रं ४५०० ९० ॥ इति श्रीमण्डलाचार्य कमलसूरिविकासित - खरतरगच्छमालाद्वितीय पुष्परूपे श्रीवर्धमानसूरिविरचित आचारदिनकरस्य प्रथमविभागः संपूर्णः । १ मुनिमरणेपिण्डप्रतिषेधेन गृहिणां तदावश्यकत्वमवगम्यते । For Private & Personal Use Only विभागः १ अंतसंलेखनाविधिः ॥ १३९ ॥ v.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy