________________
आचारदिनकरः
॥ १३९ ॥
Jain Education Interna
दिने जिनपूजा पूर्वकमुत्थापनं शुभकर्मप्रारम्भश्च । इति महापरिष्ठापनविधिः । तथा आचार्यादीनां कृतानशनानां वा मृतौ श्रद्धा रथिकादिशोभां कुर्वन्ति, परिष्ठापितशवस्यापि संस्कारकरणं श्राद्धानां कृत्यमिदम्“व्रते च योगोद्वहने तपस्युत्थापनाकृतौ । आवश्यके च सर्वत्र साम्यं साध्वीतपखिनोः ॥ १ ॥ वन्दने स्थापनाकार्ये सवस्त्रावश्यके तथा । एतेषु साधुसाध्वीनां भेदो नान्यत्र कुत्रचित् ॥ २ ॥ सवस्त्रावश्यके चैव परमेष्ठिप्रवन्दने । श्राद्धीश्राड्योर्गुरौ कार्ये भेदो नान्यत्र कुत्रचित् ॥ ३ ॥ सूतकं पिण्डदानं च परमप्यौर्ध्वदेहिकम् । शोको मृते परे साधौ मुनीनां नैव विद्यते ॥ ४ ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे यत्यन्तक्रिया कीर्तनो नाम द्वात्रिंशत्तम उदयः ॥ ३२ ॥ संपूर्ण यतिधर्मोत्तरायणम् । सर्वाग्रं यतिधर्मोत्तराणां श्लोका उभयमिलने आदितः गृहिधर्मयतिपूर्वोत्तरायन ग्रंथाग्रं ४५०० ९० ॥
इति श्रीमण्डलाचार्य कमलसूरिविकासित - खरतरगच्छमालाद्वितीय पुष्परूपे श्रीवर्धमानसूरिविरचित आचारदिनकरस्य प्रथमविभागः संपूर्णः ।
१ मुनिमरणेपिण्डप्रतिषेधेन गृहिणां तदावश्यकत्वमवगम्यते ।
For Private & Personal Use Only
विभागः १
अंतसंलेखनाविधिः
॥ १३९ ॥
v.jainelibrary.org