________________
--
जाइ निसेविअ महत्तरापयस्स अणुजाणावणि नंदिकहावणि वासक्खेवं करेह चेइ आईच वंदावेह"विभागः१ आचारदिनकरः
ततो गुरुशिष्ये वर्द्धमानस्तुतिभिश्चैत्यवन्दनं कुरुतः । महत्तरा गुरोः वामपाचे तिष्ठति । श्रुतशान्त्या-11 महत्तरादिकायोत्सर्गस्तुतिपठनं पूर्ववत्, पुनः शक्रस्तवपठनं, अहणादिस्तोत्रभणनं ततो "महत्तरापय अणुजाणाव-15
पदस्था० ॥१२०॥ लिणि करेमि काउस्सग्गं अन्नत्थऊ. यावदप्पाणं वो चतुर्विंशतिस्तवचिन्तनं चतुर्विशतिस्तवपठनं इति गुरु
महत्तरे कुरुतः । ततो गुरुरूर्वसंस्थितो नमस्कारत्रयभणनपूर्व लघुनन्दी पठति, तत्पठनानन्तरं “इमं पुण| पट्टवणं पडुच्च अमुगाए महत्तरापयस्स अणुन्ना नंदी पवई" गुरुरित्युक्त्वा महत्तराशिरसि वासान् क्षिपति। ततो गुरुरूपविश्य गन्धाभिमन्त्रणं मुद्रापञ्चकेन परमेष्टि १ सौभाग्य २ गरुड ३ मुद्गर ४ कामधेनु ५ मुद्रारू-16 पेण करोति । सङ्कादेरपि वासदानं करोति । ततो महत्तरा क्षमाश्रमणपूर्व भणति "इच्छाकारेण तुज्झे अमं
महत्तराणयं अणुजाणह" गुरुः कथयति "अणुजाणामि ततः पट क्षमाश्रमणगुरुवाक्यादि पूर्ववत् नवरं ।। ट्रपञ्चमक्षमाश्रमणान्ते महत्तरा समवसरणं त्रिः प्रदक्षिणयेत् । ततः षष्ठं क्षमाश्रमणं दत्त्वा "तुम्हाणं पवेइअं|
संदिसह साहूणं पवेएमि संदिसह काउस्सग्गं करेमि महत्तरापयं अणुजाणावणिअं करेमि काउस्सग्गं अनत्थ ऊ० यावदप्पाणं वोसिरामि" चतुर्विशतिस्तवचिन्तनं चतुर्विंशतिस्तवभणनं च करोति, ततः प्राप्तायां ॥१०॥ लग्नवेलायां गुरुः महत्तरां स्कन्धकम्बलोपरि निवेशयति निषद्यां च तत्करे ददाति । ततस्तत्काललग्नवेलायां गुरुः महत्तरादक्षिणकर्ण गन्धपुष्पाक्षतः संपूज्य गुरुपरम्परागतां पूी वर्धमानविद्यां त्रिः पठति, चतुर्वारं
हOCOCC-NCR
Jain Education Intera
For Private & Personal Use Only
w
w w.jainelibrary.org