________________
आचार- देवताकायोत्सर्गस्तुतिकथनानि पूर्ववत् । ततः "प्रवत्तिणीपयारोवणियं करेमि काउस्सग्गं अन्नत्य ऊ. याव-विभागः १ दिनकरः दप्पाणं वो." कायोत्सर्गश्चतुविशतिस्तवचिन्तनं चतुर्विंशतिस्तवमणनं । ततः प्रवर्तिनी मुखवस्त्रिका प्रति- प्रवर्तिनी
लिख्य द्वादशावर्तवन्दनं ददाति, ततः क्षमाश्रमणपूर्व भणति "इच्छाकारेण तुज्झे अमं गच्छसाहुसाहुणी-11 पदस्था० ॥११९॥
पवत्तणं अणुजाणह" गुरुः कथयति "अणजाणामि ततः षट्क्षमाश्रमणयुक्तिर्गुरुवचनयुक्तिश्च पूर्ववत् ।
ततः संप्राप्तायामाचार्यपदोचितायां लग्नवेलायां गुरुः प्रवर्तिन्या दक्षिणकर्ण गन्धपुष्पाक्षतैः संपूज्य त्रिः षोडदशाक्षरी परमेष्ठिविद्यां दद्यात् । संपूजनार्थमष्टादशवलयं परमेष्ठिमन्त्रचक्रपटं च दद्यात् । तत एकवेलं लघुनहैन्दीपाठः, चतुर्विधसङ्घस्य वासदानं, सर्वेपि तच्छिरसि वासाक्षतान्निक्षिपन्ति । ततो गुरुर्द्विगुणपादप्रोञ्छनो
पविष्टायास्तस्या अनुज्ञां ददाति । यथा-"प्रतिनीवाचनादानं साध्वीनां च प्रवर्तनम् । धर्मव्याख्यापि सततं तू साधूनामुपधिक्रिया ॥१॥ उपधिग्रहणं चैव साधुसाव्योश्च शिक्षणम् । श्राद्धश्राद्ध्योस्तपोनुज्ञा कार्या वत्से| सदा त्वया ॥२॥” इति प्रवर्तिन्यां गुर्वाज्ञाः। अथ निषेधाः-वतिन्या व्रतदानं च वन्दनकादिदापनम् । कम्बलागुपवेशश्च व्रतानुज्ञा तथैव च ॥१॥ इत्यादि वर्जनीयं तु वत्से विनतया त्वया । गुरोमहत्तरायाश्च लङ्घनीयं च वो नहि ॥२॥” ततः साध्व्यः श्रावकश्राविकास्तां वन्दन्ते श्राविका बन्दनकं न ददति ॥ इत्या-I चार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे प्रवर्तिनीपदस्थापनाकीर्तनो नाम अष्टाविंशति- ४ ॥११९॥ तम उदयः ।। २८॥
BASACROCALCOMCAMGANA
ACCIRCRACCURRORESCRI
Jain Education interne
For Private & Personal Use Only
M
wjainelibrary.org