________________
आचारदिनकरः
सहस्रमूलचूर्ण प्रक्षिप्य शान्तिदेवीमन्त्रेणाभिमन्येत् । तद्गतिस्तोत्रेण वा । शान्तिदेवीमन्त्रो यथा-" ॐ विभागः१ नमो निश्चितवचसे भगवते पूजामहते जयवते यशखिने यतिखामिने सकलमहासंपत्तिसमन्विताय त्रैलो- गर्भाधान क्यपूजिताय सर्वासुरामरखामिसंपूजिताय अजिताय भुवनजनपालनोद्यताय सर्वदुरितौघनाशनकराय सर्वाशिवप्रशमनाय दुष्टग्रहभूतपिशाचशाकिनीनां प्रमथनाय, तस्येति नाममन्त्रस्मरणतुष्टा भगवती तत्पदभक्ता विजया देवी। ॐ ह्रीं नमस्ते भगवति विजये, जय जय परे परापरे जये अजिते अपराजिते जयावहे सर्वसइस्य भद्रकल्याणमङ्गलप्रदे, साधूनां शिवतुष्टिप्रदे, जय जय, भव्यानां कृतसिद्धे सत्त्वानां निवृतिनिर्वाणज-13 ननि अभयप्रदे खस्तिप्रदे भविकानां जन्तूनां, शुभप्रदानाय नित्योद्यते सम्यग् दृष्टीनां, धृतिरतिमतिबुद्धिप्रदे जिनशासनरतानां शान्तिप्रणतानां जनानां श्रीसंपत्कीर्तियशोवर्द्धिनि, सलिलात् रक्ष रक्ष, अनिलात् रक्ष रक्ष, विषधरेभ्यो रक्ष रक्ष, राक्षसेभ्यो रक्ष रक्ष, रिपुगणेभ्यो रक्ष रक्ष, मारीभ्यो रक्ष रक्ष, चौरेभ्यो रक्ष रक्ष, ईतिभ्यो रक्ष रक्ष, श्वापदेश्यो रक्ष रक्ष, शिवं कुरु कुरु, शान्तिं कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, स्वस्ति कुरु कुरु, भगवति, गुणवति, जनानां शिवशान्तितुष्टिपुष्टिस्वस्ति कुरु कुरु । ॐ नमो २ हूं इः यः क्षः ही फेट् फट् स्वाहा । अथवा ॐ नमो भगवतेऽहते शान्तिवामिने सकलातिशेषकमहासंपत्समन्विताय त्रैलो-13 क्यपूजिताय नमः शान्तिदेवाय सर्वामरसमूहखामिसंपूजिताय भुवनपालनोचताय सर्वदुरितविनाशनाय |
१ भक्तानां' इत्यपि पाठः । २ फुट फुट इति बहुषु पुस्तकेषु ।
A-CARE
Jain Education inter
For Private & Personal Use Only
Viwww.jainelibrary.org