________________
Jain Education Internatio
I
भयभयाण दर्द ताणं जो कुणइ सो धन्नो ॥ ६ ॥ अन्नाण वाहिगहिया जइवि न समं इहा उरा हुंति । तहवि पुण भाववेज्जा तेसिं अवर्णेति तं वाहिं ॥ ७ ॥ ता तंसि भाववेजो भवदुक्खनिवीडिया तुहं एए। हंदि सरणं पवन्ना मो एयव्वा पयतेणं ॥ ८ ॥ मोएइ अप्पमत्तो पर हिअकरणंमि निचमुजुत्तो । भवसोक्खापडिबद्धो पडिबद्धो मोक्ख सोक्खम्मि ॥ ९ ॥ ता एरिसो चिय तुमं तहवि अभणिओसि समयनीईए । निय| यावत्थासरिसं भवया निञ्चंपि कायव्वं ॥ १० ॥" अथ शिष्यशिक्षादानम् “तुम्भेहिंपि न एसो संसाराड| विमहाकडिल्लंमि । सिद्धिपुरसत्थवाहो जत्तेण खर्णपि मोक्तन्धो ॥ ११ ॥ नयपडिकूले अव्वं वयणं एयस्स नाणरासिस्स । एवं गिहवासचाओ जंसफलो होइ तुम्हाणं ॥ १२ ॥ इहरा परमगुरूणं आणाभंगो निसे| विओ होइ । विहला य हुंति तम्मी नियमा इहलोअ परलोअ ॥ १३ ॥ ता कुलबहुनाएणं कज्जे निव्भच्छिएहिवि कहिंचि । एअस्स पायमूलं आमरणं तं न मोत्तव्वं ॥ १४ ॥ नाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ १५ ॥ एवं चिय वयणीणं अणुसहिं कुणइ एत्थ आयरिओ । तह अज्ज चंदणमिगा वईण साहेइ परमगुणे ॥ १६ ॥ ततः उपबृंहणानन्तरं साधवः सूरेः पुस्तकोपकरणाद्युपदां कुर्वन्ति । श्रावकाश्च दशाहं सङ्घपूजादि महोत्सवं कुर्वन्ति, अष्टाहिकास्नात्रादि च । गुरुचोपबृंहणां कृत्वा शेषशिष्याणां तदुपासनविनयानुशास्तिं करोति । तत उभावपि कायोत्सर्गे कुरुतः " अणुओग विसज्जणत्थं करेमि काउस्सग्गं अन्नत्थ ऊ० यावदप्पाणं वोसिरामि" चतुर्विंशतिस्तवचिन्तनं पार
For Private & Personal Use Only
jainelibrary.org