SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ ११५ ॥ Jain Education Intern | कान्तारात् समर्थस्य विमोचने । साधुवृन्दमिदं सर्वे भवतश्चरणागतम् ॥ ४ ॥ संप्राप्य गुणसंदोहं निर्मलं पर|मेश्वरम् । त्राणं संसारभीतानां धन्याः कुर्वन्ति देहिनाम् ॥ ५ ॥ तदेते भावरोगार्तास्त्वं च भावभिषग्वरः । अतस्त्वयामी सज्जीवा मोचनीयाः प्रयत्नतः ॥ ६ ॥ गुरुश्च मोचयत्येतानप्रमत्तो हितोद्यतः । बद्धलक्षो दृढं | मोक्षे निःस्पृहो भव चारके ॥ ७ ॥ कल्पोयमिति कृत्वा त्वमीदृशोपि प्रणोदितः । निजावस्थानुरूपं हि चेष्टितव्यं सदा त्वया ॥ ८ ॥ अथ शिष्यशिक्षणम् “युष्माभिरपि नैवैष सुस्थबोहित्थसन्निभः । संसारसाग| रोत्तारी विमोक्तव्यः कदाचन ॥ ९ ॥ प्रतिकूलं न कर्तव्यमनुकूलरतैः सदा । भाव्यमस्य गृहत्यागो येन वः सफलो भवेत् ॥ १० ॥ अन्यथा जन्तुबन्धूनामाज्ञालोपः कृतो भवेत् । ततो विडम्बना शेषा भवेदत्र परत्र च ॥ ११ ॥ ततः कुलवधून्यायात् कार्ये निर्भत्सितैरपि । यावज्जीवं न मोक्तव्यं पादमूलममुष्य भोः ॥ १२ ॥ ते ज्ञानभाजनं धन्यास्ते सद्दर्शननिर्मलाः । ते निष्प्रकम्पचारित्रा ये सदा गुरुसेविनः ॥ १३ ॥ धन्नोसि तुमं नायं जिणवयणं जेण सव्वदुक्खहरं । ता संममिमं भवया पउंजियब्वं सया कालं ॥ १ ॥ इह गउरिणं च | परमं असंमजोगो य जोगओ अवरो । तात ह इह जअइत्र्यं जह एत्तो केवलं होइ ॥ २ ॥ परमो य एस हेऊ | केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाईसभावेणं ॥ ३ ॥ उत्तम मियं पयं जिणवरेहिं लोगुत्तमेहिं पन्नत्तं । उत्तमफलसंजणयं उत्तमजणसेविअं लोए ॥ ४ ॥ धन्नाणनिवेसिज्जाइ धन्ना गच्छंति पारमेयस्स । गंतुं इमस्स पारं पारं वर्चति दुक्खाणं ॥ ५ ॥ संपाविऊण परमे नाणाई दुहि अतायणसमत्थे । भव For Private & Personal Use Only विभागः १ आचार्य पदस्थापन ० ॥ ११५ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy